________________
उदयसुन्दरी कथा । यः शीतलैर्मृदुतरैश्च करैः प्रजानां लोकं निशाकरमणिप्रतिमाभमच्छैः । प्राप्तक्रमं तुहिनरोचिरिवानिपीड्य निष्यन्दयन्न वनितापहरो बभूव ॥ अपि च। ___ स एव मन्त्रिणामाद्यो यस्य मन्त्रबलात्तदा । ___ ननर्त्त जलता भर्तुश्चलितं तु पदं द्विषाम् ॥
स तेन मन्त्रिणा परिगृहीतसकलराज्यचिन्ताभरो निराकुलः कदाचिदास्थानमण्डपगतः प्रणामदोलायितानेकनरपालमुकुटमुक्ताफलकिरणनिकुरुम्बैश्वामरैरिव वीज्यमानः श्रिया, कदाचित्कविसभामधिष्ठितो विचारयन्काव्यजातमुल्लसन्तीभिरमलदशनांशुराजिभिरुत्सवादिव दीयमानरगावलीभिराभूष्यमाणवदनाङ्गणः सरस्वत्या, कदाचित् तुरगवाहनविलासमनुसरन् वाह्यमानविविधहरिखुरखटत्कारकैतवेन कटितिवर्णनाक्षरैः पदे पदे प्रशस्यमानः पृथिव्या, कदाचिन्मृगयामुपेतो मृगवधाकृतचकितेन रजनिमासाद्य तं हरिणमात्मनो मित्रमुरसि धृत्वा दिवि पलायमानेन परार्पणेनात्मीयरक्षणमितीव दय॑मानसूकरश्चन्द्रेण, कदाचिदिभ्रमोद्यानवर्ती सुरभिमुखश्वासदर्शनाय बन्धुप्रेमागतेनेव शिशिरेणानुगम्यमानः समीरणेन, कदाचिजलक्रीडामाचरन्नुभयपार्थागतेन चतुरसीमन्तिनीकलितकनकशृङ्गकोशोज्झितस्याम्भसश्छटायुगेन सरभसमभ्यागताभीष्टवत्सलतया प्रसारितेनेव भुजलताद्धयेन परिरभ्यमाणो वरुणेन, कदाचित् शृङ्गारसरसा गोष्ठीमनुतिष्ठन् समन्तात्पतद्भिरमलगङ्गाम्बुधवलैर्विलासिनीकटाक्ष रूपेण सगोत्र इति स्वराज्य इवाभिषिच्यमानो मनोभवेन, कदाचिदचिन्त्यपथं प्रेक्षणकमालोकयन्नुपरिमण्डपतुलाफलकसङ्कान्तया प्रतिमूर्त्या त्रिदिवनगरागतेनेव दृश्यमानविलासोत्सवः पुरन्दरेणेत्यादि, सदैव देवैरनुकूल्यमानाभिकमनीयकेलिः कालमतिवाहयाञ्चके। ____एवमस्य बहुशो विपञ्च्यमानैर्धनकस्वामिना कुबेरेणाप्रार्थितैः श्रियो नाथेन विष्णुनाप्यदृष्टैस्त्रिभुवनाधिपत्यपरमेश्वरेण मघवताऽप्यननुभूतैरभिनवोद्भूतप्रभूतभङ्गिभिर्विलासैः सारीकृत्य सकलं संसारसुखचक्रवालमनुभवतः कदाचित्क्रमेण कालपरिपाटेरुदयपक्षः प्रोषितवधूवदनचन्द्रस्य, बन्धयोगः पामरीसम्मदरसस्य, कवाटोद्धाटः पथिकनिर्गमस्य, पञ्जरकभङ्गश्चण्डभानुपञ्चाननस्य, कुसुमितसप्तच्छदोरुपरिमलेन मदागम इव नवत्तुंवारणस्य, विबुद्धबन्धूकवनालोहितद्युतिभिः सिन्दूरमुद्राविष्कार इव पुष्पेषुराजस्य, प्रसार्यमाणजिगीषुभूपातपत्रैः कुसुमकाल इव नरेन्द्रचर्याणाम् ,उत्तेज्यमानविविधायुधालोकैर्दिवस इव
४ उदयसु०