________________
२४
सोडल विरचिता मधत्त, न सप्तार्चिरिव दाहकृता व्यापारेण भूतिमुत्पादयाञ्चक्रे, न प्रदीप इव पात्रोपरि ज्वलितवान् , न माणिक्यमणिरिव सुवर्णबन्धेषु नायकत्वमालम्बते स्म । किं बहुना।
ग्रीष्मस्तीव्रतमैः प्रतापविहृतैर्वर्षा रिपुस्त्रीदृशा____मासारैः शिशिरश्च सान्द्रतुहिनच्छायैर्यशोराशिभिः। इत्येवं विहितक्रमेण भरिते कालैस्त्रिभिर्भारते
वर्षे यो व्यसृजत्कृपाणमवनेः स्वामी भुजा मेचकम् ॥ स राजा शिशुरेव सुकृतसेनासमग्रे विशेषजिगीषयेव गते लोकान्तरं पितरि स्वयं भुजबलेनाऽऽदृत्य दिग्विजयं, विजयनिशितेनासिना विलूय मूलतःशात्रवं वंशम् ,आज्ञया प्रवेश्य द्वारेण राजन्यकं, प्रतापेनाक्रम्य समस्तान्याशामुखानि,यशोभिरावृत्य त्रीण्यपि भुवनानि, धर्मेण निरस्य प्रबलं कलिकालं, गुणैरनुरज्य सकलं साधुलोकं, विनयेन सन्मान्य गुरुजनं, सत्कारेण संवर्य बन्धुजातं, हृदयेनावयं परितःप्रणयिवर्ग, प्रसादेनाऽभिनन्द्य क्रमागतमनुजीविसामन्तच. क्रम् ,अनुरक्तप्रकृतिकमनीयामनेकशः प्रजावतीं ककुप्करिकुम्भसिन्दूरभरितसीमन्तरेखोपशोभितामवैधव्यचिहमिवचतुरम्भोधिवलयालङ्कारमादधानां वंशपत्नीमिवानन्यभोग्यां विधाय वसुमतीमेकातपत्रशेखरं साम्राज्यसिंहासनं भेजे । भुवः सम्बन्धेषु च स्वामिकृत्येषु चरितार्थतया सुस्थितान्तःकरणवृत्तिरनुभवितुमशेषाणि संसारसुखानि, कर्तुयौवनोचितान्विलासान् , विधातुमभिमताभिलाषपरिपूर्तिभिः कृतार्थजन्म,समग्रगृहपरिग्रहादिचिन्तापरं राज्यमभितोऽपि धीमतां धुरन्धरे मन्त्रिणि समस्तमारोपयामास । मन्त्री च तस्य कटकाश्रयो दक्षिण इव भुजस्तम्भः, स्वमतिसंहृतारातिरमणीशृङ्गाररसप्रशोषको मूर्त इव प्रतापः, परिगतो मन्त्रविक्रमाभ्यामखिलविद्यावतारपात्रं, खन्यवादी वैरिवंशमूलस्य, वशीकरणकोविदो लक्ष्म्याः , कृतजलस्तम्भो व्यवहारेषु, दर्शिताग्निस्तम्भः प्रजोपतापेषु, सततमवनतानेकराजकललाटतिलकपङ्कलेपादिव भर्तृभिक्षागतारिकुलकुटुम्बिनीबाष्पजलधाराधौतचरणः, शरणमासप्तसागराया भुवो, भूषणं द्विजातिवंशस्य, पुङ्गवः पुंसां विभूतिवर्द्धनो नाम । यो नूनमनिमथितसमुद्रमनिरस्तसत्त्वमपीडितभोगीश्वरमक्षपितविबुधलोकममन्दरागप्रपञ्चमेकेनैव प्रज्ञागुणेनाकृष्य लक्ष्मी निजस्वामिनः सततमुरःस्थलनिवासमुस्थितामकरोत् । यश्च महीभृतामाञ्जनेय इवोन्मूलने, नल इव प्रतिष्ठापने, पयोधिरिवाङ्गीकरणे, राम इवोपयोगविधाने प्रभुरभूत् । किं बहुना ।.