Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 14
________________ ८ ] सुत्तनिपातो [ १४ न खो पन मयं पस्साम भोतो गोतमस्स युगं वा नंगलं वा फालं वा पाचनं वा बलिवद्दे वा, अथ च पन भवं गोतमो एवं आह अहंऽपि खो ब्राह्मण कसानि च वपामि च कसित्वा च वपित्वा च भुञ्जामीति । अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासि -- कस्सको पटिजानासि न च पस्साम ते कसि । कसि नो पुच्छितो ब्रूहि यथा जाने ते कसि ॥ १ ॥ सद्धा बीजं तपो बुद्धि पञ्चा मे युगनंगलं । हिरि ईसा मनो योतं सति मे फालपाचनं ॥२॥ कायगुत्तो वचीगुत्तो आहारे उदरे यतो । सच्चं करोमि निद्दानं सोरच्चं मे पमोचनं ॥ ३ ॥ विरियं मे धुरधोरव्हं? योगक्खेमाधिवाहनं । गच्छति अनिवत्तन्तं यत्थ गन्त्वा न सोचति ॥ ४ ॥ एवमेसा कसी कट्टा सा होति जमतप्फला । एतं कसि कसित्वान सब्बदुक्खा पमुच्चतीति ||५|| अथ यो कसिभारद्वाजो ब्राह्मणो महतिया कंसपातिया पायासं वदेत्वा भगवतो उपनामेसि -- भुञ्जतु भवं गोतमो पायासं, कस्सको भवं, यं हि भवं गोतमो अमतफलं कसि कसतीति • 1 1 गाथाभिगीतं मे अभोजनेय्यं संपरसतं ब्राह्मण नेस धम्मो । गाथाभिगीतं पनुदन्ति बुद्धा धम्मे सति ब्राह्मण बुत्तिरेसा ||६|| ॥૬॥ अमेन च केवलिनं महेसि । खीणासवं कुक्कुच्चवूपसन्तं । अन्नेन पानेन उपट्टहस्सु । खेत्तं हि तं पुञ्ञपेक्खस्स होतीति ॥७॥ अथ कस्स चाहं भो गोतम इमं पायासं दम्मीति । न खोऽहं तं ब्राह्मण पस्सामि सदेवके लोके समारके सबके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्स सो पायासो भुतो सम्मा परिणामं गच्छेय्य, अञ्ञत्र तथागतस्स वा तथागतसावकरस वा तेन हि त्वं ब्राह्मण तं पायासं अप्पहरिते वा छद्देहि अप्पाणके वा उदके ओपिलापेहीति । अथ सो कसिभारद्वाजो ब्राह्मणो तं पायासं अप्पाणके उदके ओपिलापेसीति । अथ खो सो पायासो उदके पक्सित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति । सेय्यथापि नाम फालो दिवससन्ततो उदके पवितो विच्चिटायति चिटिचिटावति सन्धूपायति सम्पधूपा बु०-धोरेव्यं Shree Sudharmaswami Gyanbhandar-Umara, Surat 1 www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130