Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३।११ ]
नाळक-सुत्ते
[ ७५
सो साकियानं विपुलं जनेत्व' पीति , अन्तेपुरमा निरगमा ब्रह्मचारी। सो भागिनेय्यं सयमनुकम्पमानो, समादपेसि असमधुरस्स धम्मे ॥१७॥ बुद्धोऽति घोसं यद परतो सुणासि , सम्वोधिपत्तो विचरति' धम्ममग्गं । गन्त्वान तत्थ समयं परिपुच्छियानो', चरस्सु तस्मि भगवति ब्रह्मचरियं ॥१८॥ तेनानुसिट्ठो हितमनसेन तादिना, अनागते परमविसुद्धदस्सिना। सो नालको उपचितपुझसञ्चयो, जिनं पतिक्खं परिबसि रक्खितिन्द्रियो॥१९॥ सुत्वान घोसं जिनवरचक्कवत्तने, गन्त्वान दिस्वा इसिनिसभं पसन्नो। मोनेय्यसेठें मुनिपवरं अपुच्छि , समागते असितव्ह यस्स सासनेऽति ॥२०॥
वत्थुगाथा ५ निटिठता । अज्ञातमेतं वचनं असितस्स यथातथं । तं तं गोतम पुच्छाम सब्बधम्मान पारगुं ॥२१॥ अनगारियपेतस्स भिक्खाचरियं जिगिंसतो। मुनि पब्रूहि मे पुट्ठो मोनेय्यं उत्तमं पदं ॥२२॥ मोनेय्यं ते उपस्सिं (ति भगवा।) दुक्करं दुरभिसंभवं । हन्द ते नं पववखामि सन्थम्भस्सु दळ्हो भव ॥२३॥ समानभावं कुब्बेथ गामे अक्कुटुवन्दितं । मनोपदोसं रक्खेय्य सन्तो अनण्णतो चरे ॥२४॥ उच्चावचा निच्छरन्ति दाये अग्गिसिखूपमा । नारियो मुनि पलोभेन्ति ता सु तं मा पलोभयुं ॥२५॥ विरतो मेथुना धम्मा हित्वा कामे परोवरे । अविरुद्धो असारत्तो पाणेसु तसथावरे ॥२६॥ यथा अहं तथा एते, यथा एते तथा अहं। अत्तानं उपमं कत्वा न हनेय्य न घातये ॥२७॥ हित्वा इच्छं च लोभं च यत्थ सत्तो पृथुज्जनो। चक्खुमा पटिपज्जेय्य तरेय्य नरकं इमं ॥२८॥
M. जनेत्वा। विवरति.
M.वत्थुकथा.
बहि अन्तेपुरम्हा ................
.. M. M. परिपुच्छमानो.
M. असिताव्हयस्स. B., M. समानभाग. M. परोपरे.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130