Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
८० ]
सुत्तनिपातो
[ ३।१२
सिया अञ्जेन पि कथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्बं तरहापच्चवाऽति अयमेकानुपस्सना, तण्हाय त्वेव असेसविरागनिरोधा नत्थ दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा. अथापरं एतदवोच
सत्था-
ताहादुतियो पुरिसो दीघमद्धानं संसरं ।
इत्यभावायाभावं संसारं नातिवसति ||१७||
एतं आदीनवं त्वा तण्हा दुक्खस्स सम्भवं । बीततण्हो अनादानो सतो भिक्खु परिव्वजेऽति ||१८||
.....
सिया अन पि .. कथं च सिया । यं किञ्चि दुक्खं सम्भोति सम्बं उपादानंपच्चयाऽति अयमेकानुपस्सना, उपादानानं त्वेव असेसविरागनिरोधा नत्यि दुक्खस्स संभवोऽति अयं दुतिवानुपस्सना एवं सम्मा...... अथापरं एतदवोच
सत्था
उपादानपच्चया भवो भूतो दुक्खं निगच्छति । जातस्स मरणं होति एसो दुक्खस्स सम्भवो ।। १९ ।। तस्मा उपादानक्खया सम्मदञ्ञाय पण्डिता ।
जातिस्वयं अभिनाय नागच्छन्ति पुनब्भवति ॥ २० ॥
सिया अन पिकथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्ब आरम्भपच्चयाऽति अयं एकानुपस्सना, आरम्भानं मेव असेसविरागनिरोधा नत्थि दुक्खरस संभवोऽति अर्थ दुतियानुपस्सना एवं सम्मा अथापरं एतदवोच
सत्था
यं किञ्चिदुक्तं संभोति सव्वं आरम्भपच्चया । आरम्भानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥ २१ ॥ एतं आदीनवं त्वा दुक्खं आरम्भपच्चया । सब्वारम्भं पटिनिस्सज्ज अनारम्भे विमुत्तिनो ॥ २२ ॥ उच्छिन्नभवतण्हस्स सन्तचित्तस्स भिक्खुनो । वित्तिणो जातिसंसारो नत्थि तस्स पुनब्भवोऽति ॥२३॥
सिया अन पि. पे० कथं च सिया यं किञ्चिदुक्खं सम्भोति, सम्बं आहारपच्चयाऽति अयं एकानुपस्सना, आहारानं त्वेव असेसवि रागनिरोधा नत्य दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा... अथापरं एतदवोच सत्था-
यं किञ्चि दुक्खं सम्भोति सब्बं आहारपच्चया । आहारानं निरोधेन नत्थि दुक्खस्स सम्भवो ||२४||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130