________________
४४९ ]
मागन्दिय-सुत्त
एते विवादा समणेसु जाता, एतेसु उग्पाति' निघाति' होति ।
एतंऽपि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थि पसंसलाभा ॥ ५ ॥ पसंसितो वा पन तस्थ होति अक्खाय वादं परिसाय मज्झे ।
1
सो हस्सति ३ उष्णमतिच्च तेन, पप्पुय्य त मत्थं यथामनो अहु ॥६॥ या उष्णति सास्स विघातभूमि, मानातिभानं वदते पनेसो ।
१
.१५
१६
एतंपि दिवा न विवादयेथ न हि तेन सुद्धि कुसला वदन्ति ॥७॥ सूरो यथा राजखादाय पुट्ठो अभिगज्जमेति पटिसूरमिच्छं । येनेव सो तेन पलेहि २ सूर १३, पुब्बेऽव नत्थि यदिदं युधाय ॥८॥ ये दिट्ठमुग्रह विवादियन्ति १४, इदमेव सच्चंऽति च वादियन्ति । ते त्वं वदस्सु न हि तेऽघ अत्थि, वादम्हि जाते पटिसेनिकत्ता ||९|| विसेनिकत्वा पन ये चरन्ति दिट्ठी हि दिट्ठि अविरुज्झमाना । ते सु त्वं किं लभेथो पसूर २०, येसीध नत्थि परमुग्गहीतं ॥ १०॥ अथ तं पवितवकमागमा मनसा दिट्टिगतानि चिन्तयन्तो । धोनेन युगं समागमा, न हि त्वं सम्धसि
"
ह
,
संपयातवेति ॥ ११॥
पसूरसुत्तं निट्ठितं ।
M. डि. ५ C. एवं.
तीच
ह
^ M. सास, तस्स.
१७
( ४७ – मागन्दिय - सुत्तं ४६ )
"
दिस्वान तह अरति रगं च, नाहोसि छन्दो अपि मेथुनस्मि । किमेविदं मुत्तकरीसपुण्णं पादाऽपि नं संफुसितुं न इच्छे || १ || एतादिसं चे रतनं न इच्छसि, नारि नरिन्देहि बहूहि पत्थितं । दिट्टिगत सीलवतानुजीवितं भवूपपत्ति च वदेसि कीदिसं ||२||
६
१३ M. सूर, पुर. M. वदन्ति
नत्थी. अग्घसि, N. सक्खसि.
Fsb. बिट्ठी.
,
1
'Fsb.तं. अत्यं M. तमत्थ.
• M. सुद्धि. " M. विवादयन्ति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
०
Fsb.
• M.
= Fsb. °ती.
१५ M. पलेति.
°ती, M. हंसति. •R. °F. M. फु १५. वरस्सु. १६ M. ° च. ५० M. समुद्द * Fsb. २४ C. पग्धसि, M.
२. अरति च रागं, N. अरति च रागं.
9 =
M. फिर. १ M. लभेय. २२ M. परमं. २३ M. सवितक्क.
[ ९१
૧
www.umaragyanbhandar.com