Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 97
________________ ४४९ ] मागन्दिय-सुत्त एते विवादा समणेसु जाता, एतेसु उग्पाति' निघाति' होति । एतंऽपि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थि पसंसलाभा ॥ ५ ॥ पसंसितो वा पन तस्थ होति अक्खाय वादं परिसाय मज्झे । 1 सो हस्सति ३ उष्णमतिच्च तेन, पप्पुय्य त मत्थं यथामनो अहु ॥६॥ या उष्णति सास्स विघातभूमि, मानातिभानं वदते पनेसो । १ .१५ १६ एतंपि दिवा न विवादयेथ न हि तेन सुद्धि कुसला वदन्ति ॥७॥ सूरो यथा राजखादाय पुट्ठो अभिगज्जमेति पटिसूरमिच्छं । येनेव सो तेन पलेहि २ सूर १३, पुब्बेऽव नत्थि यदिदं युधाय ॥८॥ ये दिट्ठमुग्रह विवादियन्ति १४, इदमेव सच्चंऽति च वादियन्ति । ते त्वं वदस्सु न हि तेऽघ अत्थि, वादम्हि जाते पटिसेनिकत्ता ||९|| विसेनिकत्वा पन ये चरन्ति दिट्ठी हि दिट्ठि अविरुज्झमाना । ते सु त्वं किं लभेथो पसूर २०, येसीध नत्थि परमुग्गहीतं ॥ १०॥ अथ तं पवितवकमागमा मनसा दिट्टिगतानि चिन्तयन्तो । धोनेन युगं समागमा, न हि त्वं सम्धसि " ह , संपयातवेति ॥ ११॥ पसूरसुत्तं निट्ठितं । M. डि. ५ C. एवं. तीच ह ^ M. सास, तस्स. १७ ( ४७ – मागन्दिय - सुत्तं ४६ ) " दिस्वान तह अरति रगं च, नाहोसि छन्दो अपि मेथुनस्मि । किमेविदं मुत्तकरीसपुण्णं पादाऽपि नं संफुसितुं न इच्छे || १ || एतादिसं चे रतनं न इच्छसि, नारि नरिन्देहि बहूहि पत्थितं । दिट्टिगत सीलवतानुजीवितं भवूपपत्ति च वदेसि कीदिसं ||२|| ६ १३ M. सूर, पुर. M. वदन्ति नत्थी. अग्घसि, N. सक्खसि. Fsb. बिट्ठी. , 1 'Fsb.तं. अत्यं M. तमत्थ. • M. सुद्धि. " M. विवादयन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat ० Fsb. • M. = Fsb. °ती. १५ M. पलेति. °ती, M. हंसति. •R. °F. M. फु १५. वरस्सु. १६ M. ° च. ५० M. समुद्द * Fsb. २४ C. पग्धसि, M. २. अरति च रागं, N. अरति च रागं. 9 = M. फिर. १ M. लभेय. २२ M. परमं. २३ M. सवितक्क. [ ९१ ૧ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130