Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 126
________________ १२० ] सुत्तनिपातो [ ५।१६ . नन्दी संयोजनो लोको वितक्कस्स विचारणा । तण्हाय विप्पहानेन निब्बाणं इति वुच्चति ॥५॥ कथं सतस्स चरतो विज्ञाणं उपरुज्झति । भगवन्तं पुठ्ठमागम्म' तं सुणोम वचो तव ॥६॥ अज्झतं च बहिद्धा च वेदनं नाभिनन्दतो । एवं सतस्स चरतो विज्ञाणं उपरुज्झतीति ॥७॥ उदयमाणवपुच्छा निहिता। (६६—पोसालमाणवपुच्छा ॥१५ (१४)) यो अतीतं आदिसति (इच्चायस्मा पोसालो) अनेजो' छिन्नसंसयो। पारगं सब्बधम्मानं अत्थि पम्हेन आगमं ॥१॥ विभूतरूपसचिस्स सब्बकायप्पहायिनो' ।। अज्झत्तं च बहिद्धा च नत्थि किञ्चीति पस्सतो। जाणं सक्कानुपुच्छामि कथं नेय्यो तथाविधो ॥२॥ विज्ञाणद्वितियो सब्बा (पोसालाति भगवा) अभिजानं तथागतो । तिद्वन्तमेनं जानाति विमुत्तं तप्परायणं ॥३॥ आकिञ्चज्ञासंभवं गत्वा० नन्दी११ संयोजनं इति । एवमेवरेमभिजाय ततो तत्थ विपस्सति । ऐतं', आणं तथं तस्स ४ ब्राह्मणस्स वुसीमतोऽति ॥४॥ पोसालमाणवपुच्छा निट्ठता। (७०–मोघराजमाणवपुच्छा ५।१६ (१५)) द्वाहं सक्कं अपुच्छिस्सं१५ (इच्चायस्मा मोधराजा)न मे व्याकासि चक्खुमा । याव ततियं च देविसि १ व्याकरोतीति १ मे सुतं ॥१॥ १C., M., Fsb-°णा, °णो. २N. °मागम्हा. ३M. नन्दि. M. °णा, णो. C. सरतो. M. Fsb-भवन्तं. M. आदिस्सति. 'हस्तलेखे अनेज्जो. M. °पहायिनो. १० B. आकिञ्चञ. ११C. Fsb-नास्ति. १२M. नन्दि. १३ M. एवमेत. १४M. एवं. १५ C. तत्य. १६ C. °स्स. १ M . व०. १.M. ब्या. www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130