Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 98
________________ ९२ ] सुत्तनिपातो [ ४९ इदं वदामीति न तस्स होति (मागन्दियाति भगवा), धम्मेसु निच्छेय्य समुग्गहीतं । पस्सं च दिट्ठीसु अनुग्गहाय, अज्झत्तसन्ति' पचिनं २ अदस्सं ॥३॥ विनिच्छया" यानि पकप्पितानि (इति मागन्दियो), ते वे' मुनि ब्रूसि अनुग्गहाय ॥ अज्झत्तसन्तीति यमेतमत्थं, कथं नु धीरेहि पवेदितं तं ॥४॥ न दिद्रिया न सुतिया न जाणेन (मागन्दियाति भगवा), सीलब्बतेनापि न' सुद्धिमाह। अदिट्ठिया अस्सुतिया अज्ञाणा , असीलता अब्बता नोऽपि तेन । एते च११ निस्सज्ज१२ अनग्गहाय , सन्तो अनिस्साय भवं न जप्पे ।।५।। नो चे किर दिट्टिया न सुतिया न जाणेन (इति मागन्दियो), सीलब्बतेनापि विसुद्धिमाह। अदिट्ठिया अस्सुतिया अजाणा, असीलता अब्बता नोऽपि तेन । मञ्जमऽहं १३ मोमुहमेव धम्म, दिट्ठिया एके पच्चेन्ति सुद्धिं ॥६।। दिटुिं च निस्साय अनुपुच्छमानो (मागन्दियाति भगवा), समुग्गहीतेसु पमोहमागा५५ ।। इतो च नादक्खि१६ अणुंऽपि सञ्ज, तस्मा तुवं मोमुहतो दहासि ॥७।। समो विसेसी उद वा निहीनो, यो मञति सो विवदेथ तेन । तीसु विधासु अविकंपमानो, समो विसेसीति न तस्स होति ॥८॥ सच्चंति सो ब्राह्मणो किं वदेय्य , मुसाऽति वा सो विवदेथ केन । यस्मि समं विसमं चापि नत्थि, सो केन वादं पटिसंयुजेय्य ॥९॥ ओक पहाय अनिकेतसारी, गामे अकूब्बं मुनि सन्थवानि । कामेहि रित्तो अपुरेक्खरानो२०, कथं न ५ विग्गय्ह जनेन कयिरा ॥१०॥ C., M. अज्झत्तं सन्ति (द्र० 919). २ M. पविचिनं. ३ M. अद्दसं. M. विनच्छ यानि. ५C. चे. . Fsb. मुनी. M. विसुद्धि रा. न सुद्धि. C. °माहा. M., P. असुतिया. १° Fsb. अशाणा, ११ M. न. १२ M. निसज्ज. १३ M., Fsb.-मझामहं. १४N. दिट्ठीसु. १५C. सम्मोह°. M. समोहमा गमा, पमोहमागमा. १६R. नादक्खि. १M. रहासि, दक्खासि, दस्ससि. १ः M. विहीनो. १६ M., N. वाऽपि. २० M. अपुरेक्खमानो. २१C., N. नु. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130