Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
९८ ]
सुत्तनिपातो
[ ४।१३
पत्थयमानस्स हि जप्पितानि संवेदितं चापि पप्पिते । चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं चि जप्पे ॥ ८॥ यमाहु धम्मं परमंऽति एके, तमेव हीनंऽति पनाहु अञ् । सच्चो नु वादो कतमो इमेसं, सब्बेऽव हीमे कुसला वदाना ||९|| सकं हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमा | एवंsपि विग्गय्ह विवादियन्ति 1 सकंसकं सम्मतिमाहु सच्च ॥ १० ॥ परस्स चे वंभयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स । पुथू हि अस्स वदन्ति धम्मं, निहीनतो सम्हि दळहं वदाना ॥११॥
सद्धम्मपूजा " च पना तथेव यथा पसंसन्ति सकायनानि ।
सब्बे पवादा तथिवा भवेय्युं, सुद्धि हि तेसं पच्चत्तमेव ।। १२ ।।
न ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं । तस्मा विवादानि उपातिवत्तो, न हि सेट्ठ तो परसति धम्मम ॥१३॥ जानामि पस्सामि तथेव एतं दिट्टिया एके पच्चेन्ति सुद्धिं । अदक्खि चे किं हि तुमस्स तेन, अतिसित्वा अन वदन्ति सुद्धि || १४ | पस्सं नरो दक्खिति नामरूपं, दिस्वान वा अस्सति । तानिमेव । कामं बहुं पस्तु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति ॥ १५ ॥ निविस्सवादी न हि सुद्धिनायो, पकप्पितं दिट्ठि पुरेक्खरानो । यं निस्सितो तत्थ सुभं वदानो, सुद्धिवदो तत्थ तथद्दसा सो ॥ १६ ॥ न ब्राह्मणो कप्पमुपेति संखं, न हि दिट्टिसारी नऽपि आणबन्धु । अत्वा च सो सम्मुतियो पुथुज्जा, उपेक्खति उग्गहणन्तम विसज्ज गन्धानि मुनीध लोके, विवादजातेसु न वग्गसारी । सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्त मञ्जे ॥१८॥ पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोऽपि निविस्सवादो । स विप्पमुत्तो दिट्ठगतेहि धीरो, न लिप्पति ११ लोके अनत्तगरही ११ ।। १९ ।।
॥१७॥
N. पवेधितं वाऽपि.
४ C. सधम्मपूजा.
सुब्बिनयो. • N. पर्काप्पिता दिट्ठि.
१० M. उग्गहणन्तिमञ
मो. अनत्थगरही.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
R. कुहिं च.
N. विवादयन्ति.
• M., N. सुब्बिनायो. B. • N. सुद्धिवदो. उग्गहणन्ति १ * N.
N. लिम्पति.
་ N. नायति.
www.umaragyanbhandar.com

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130