Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 122
________________ ११६ ] सुत्तनिपातो [ ५।९ ये केचिमे सम'णब्राह्मणासे (इच्चायस्मा नन्दो), दिवसुतेनाऽपि वदन्ति सुद्धि। सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धि । कच्चिंसु ते भगवा' तत्थ यता' चरन्ता, अतारु जातिं च जरं च मारिस । पुच्छामि तं भगवा ब्रूहि मे तं ॥३॥ ये केचिमे समण ब्राह्मणासे (नन्दाति भगवा), दिट्ठ सुतेनापि वदन्ति सुद्धि । सीलब्बतेनापि बदन्ति सुद्धि, अनेकरूपेन वदन्ति सुद्धि । किञ्चापि ते तत्थ यता चरन्ति', नारिंसु जातिजरंऽति ब्रूमि ॥४॥ ये केचिमे समण ब्राह्मणासे (इच्चायस्मा नन्दो), दिट्ठ सुतेनापि वदन्ति सुद्धि । सीलब्बतेनापि वदन्ति सुद्धि, अनेकरूपेन वदन्ति सुद्धि । स चे मुनि असि अनोपतिण्णे, अथ को चरहि देवमनुस्सलोके । अतारि जाति च जरं च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं ॥५॥ नाहं सब्बे समण ब्राह्मणासे (नन्दाति भगवा),जातिजराय निवुताऽति ब्रूमि । येसीध' दिदैव सुतं मुतं वा, सीलब्बतं वाति पहाय सब्बं । अनेकरूपंऽपि पहाय सब्बं, तण्हं परिज्ञाय अनासवा ११से । ते वे नरा ओघतिण्णाति ब्रूमि ॥६॥ एताभिनन्दामि वचो महेसिनो सुकित्तितं गोतमऽनूपधीकं । ये सीध दिलैंऽव.... पे०.....[1082].... अनासवासे । अहंऽपि ते ओपतिण्णाऽति ब्रूमीति ॥७॥ नन्दमाणवपुच्छा निहिता। (६३-हेमकमाणवपुच्छा श६ (८)) ये मे पुब्बे वियाकंसु (इच्चायस्मा हेमको) हरं गोतमसासना१२ इच्चासि इति भविस्सति । सब्बं तं इतिहीतिहं । सब्बं तं तक्कवड्ढनं ॥१॥ १M. समणा०. २ Fsb-दिछैन, N. दिसुतेनाऽपि. (M. 1080 b दिठेव) ३ M. सुद्धि. "Fsb. [भगवा] ५R. यता. M. वदन्ति . 'M. ते चे, ते च. C., M. समणा०. Fsb- जाती०. १०S. येऽपिध, येऽमिध. ११C. °ये. १२ C. नं, Fsb. (हरं गोतमसासनं) www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130