Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 108
________________ १०२ ] सुत्तनिपातो [ ४१६ सब्बसो नामरूपस्मि यस्स नत्थि ममायितं । असता च न सोचति स वे' लोके न जिय्यति ॥१६॥ यस्स नत्थि इदं मेऽति परेसं वाऽपि किञ्चनं । ममत्तं सो असंविन्दं नत्थि मेति न सोचति ॥१७॥ अनिठुरी अननुगिद्धो अनेजो सब्बधीसमो । तमानिसंसं पब्रूमि पुच्छितो अविकम्पिनं ॥१८॥ अनेजस्स विजानतो नत्थि काचि निसंखिति । विरतो सो वियारंभा खेमं पस्सति सब्बधी ॥१९॥ . न समेसु न ओमेसु न उस्सेसु वदते मुनि । सन्तो सो वीतमच्छरो नादेति न निरस्सतीति (भगवाऽति) ॥२०॥ अत्तदण्डसुत्तं निहितं । (५४-सारिपुत्त-सुत्तं ४।१६ ) न मे दिवो इतो पुब्बे (इच्चायस्मा सारिपुत्तो) नस्सुतो' उद कस्सचि । एवं वग्गुवदो सत्था तुसितो गणिमागतो ॥१॥ सदेवकस्स लोकस्स यथा दिस्सति चक्खुमा । सब्बं तमं विनोदेत्वा एको चरित रतिमज्झगा ॥२॥ तं बुद्धं असितं तादि अकुहं गणिमागतं । बहुन्नमिध बद्धानं अत्थि पञ्हेन आगमं ॥३॥ भिक्खुनो विजिगुच्छतो भजतो रित्तमासनं । रुक्खमूलं सुसानं वा पब्बतानं गुहासु वा ॥४॥ उच्चावचेसु सयनेसु कीवन्तो तत्थ भेरवा । येहि भिक्खु न वेधेय्य निग्घोसे सयनासने ॥५॥ कति परिस्सया लोके गच्छतो अमतं' दिसं । ये भिक्खु अभिसंभवे पन्तम्हि सयनासने ॥६॥ क्यास्स व्यप्पथयो अस्सु क्यास्ससु इध गोचरा । कानि सीलब्बतानस्सु पहितत्तस्स भिक्खुनो ॥७॥ १N. N. न सुतो. N. खीवन्तो. ४N. अगतं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130