Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 110
________________ १०४ ] सुत्तनिपातो [४।१६ अथापरं पञ्च रजानि लोके, येसं तीसमा विनयाय सिक्खे । रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं ॥२०॥ एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतीमा सुविमुत्तचित्तो । कालेन सो सम्मा धम्म परिवीमंसमानो, एकोदिभूतो विहने तमं सोऽति (भगवाऽति) ॥२२॥ सारिपुत्तसुत्तं निठितं । अट्ठकवग्गो चतुत्थो तस्सुद्दानं-- काम गुह 'ट्ठ दुट्ठा च मुद्धठ्ठ परमा जरा । मत्तग्यो च प्रसूरो च मागन्दि पुराभेदनं ॥ कलहं चेच ४ व्यूहानि पुनरेव तुवकं । अत्त दण्डं थेर सुत्तं थेरपञ्हेन सोनस । तानि एतानि सुत्तानि सब्बानट्ठकवग्गिकानि ॥ १ B. थेरपसुत्तं ति पि. R. द्वेष. 'R. अत्तदण्डवरसुत्तं. R. गुहं. R. सुद्धं च. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130