Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 106
________________ १०० ] शायी न पादलोलस्स " अथ आसनेसु सयनेसु निद्द न बहुलीकरेग्य दि मार्य हस्से खि मेथुन विप्पजहे सविभूसं ॥ १२ ॥ आथब्बणं सुपिनं लक्खणं, नो विदहे अथो पि नक्खत्तं । विरुतं च गब्भकरणं, तिकिच्छं मामको न सेवेय्य ॥ १३॥ निन्दाय नप्पवेधेय्य न उष्णमेय्य पसंसितो भिक्लू । 7 * C. कुरुकु M. पयुतं. असि. , " , लोभं सह मच्छरियन कोधं पेसुनियं च पनुदेय्य ॥ १४ ॥ कप विक्कये न तिट्ठेय्य उपवादं भिक्खु न करेग्य कुहि चि । गामे च नाभिसजेय्य लाभकम्या जनं न लापयेय्य ॥ १५ ॥ न च कत्थिता सिया भिक्खु, न च वाचं पयुतं भासेय्य । पागब्भियं न सिक्सेय्य कथं विग्गाहिकं न कथयेय्य ॥ १६॥ " मोसवज्जे न निय्पेय संपजानो सठानि न कयिरा । " Shree Sudharmaswami Gyanbhandar-Umara, Surat सुत निपातो विरमे कुक्कुच्चा नप्पमज्जेय्य । अप्पसद्देसु भिक्खु विहरेय्य ॥ ११ ॥ जागरिवं भजेय्य आतापी । " अथ जीवितेन पञ्चाय 1 सीलब्वतेन नाञ्ञमतिमञ् ॥१७॥ समणानं पृथुवचनानं । सुत्वा रसितो बहुं वाचं, फरुसेन ते न पतिवज्जा न हि सन्तो पटिसेनिकरोन्ति ॥ १८॥ " एतं च धम्ममञ्ञाय विचिनं भिक्खु सदा सतो सिवखे । सन्तीति निम्बुतित्वा सासने गोतमस्स नप्पमज्जेय्य ॥ १९ ॥ सविधम्मं अनीतिगदस्सी' । अभिभू हि सो अनभिभूतो तस्मा हि तस्स भगवतो सासने अप्पमत्तो सदा नमस्समनु सिक्खेऽति ( भगवा ति) ॥२०॥ 1 तुबकसुतं नितिं । 1 , 1 ( ५३ – अत्तदण्ड सुत्तं ४।१५ ) = अत्तदण्डा भयं जातं जनं पस्सथ मेधक । संवेगं कितथिस्सामि यथा संविजितं मया ॥१॥ 1 * M. बहुलं न करेय्य. N. दुसितो बहुवाचं. • N. पटिसेनि ०. N., M. मेघगं. ● C. संविदितं. [ ४।१५ N. विद • N.° www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130