Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४। १४ ]
तुवट्टक-सुतं
स सब्बषम्मेसु विसेनिभूतो, यं किं चि दिट्ठ व सुतं मुतं वा ।
स पन्नभारो मुनि विप्पयुत्तो',
न कप्पियो नूपरतो न पत्थियोऽति ( भगवाऽति ) ||२०||
महावियूहसुतं निट्ठितं ।
(५२ - तुटूक- पुत्तं ४।१४ )
पुच्छामि तं आदिच्च बन्धुं विवेकं सन्तिपदं च महेसि । कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मि किंचि ॥१॥ मूलं पपञ्चसंखाया ( ति भगवा), मन्ता अस्मीति सब्बमुपरुन्धे ४ । या काचि तण्हा अज्झतं । तासं विनया सदा सतो सिक्खे ॥२॥ यं किंचि धम्ममभिजन, अज्झत्तं अथ वाऽपि बहिद्धा । न तेन मानं कुब्बेथ, न हि सा निब्बुति सतं वृत्ता ||३|| सेय्यो न तेन मय्य, नीचेय्यो अथ वाऽपि सरिक्खो । फुट्ठो अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे ॥४॥ अज्झत्तमेव उपसमे, नाञ्ज्ञतो भिक्खु सन्तिमेसेय्य । अज्झत्तं उपसन्तस्स, नत्थि अत्तं कुतो निरतं वा ॥५॥ मझे यथा समुद्दस्स, ऊमि नो जायति ठितो होति । एवं ठितो अनेज्जस्स, उस्सदं भिक्खु न करेय्य कुहिं चि ||६|| अकित्तयि विवटचक्खु, सक्खिधम्मं परिस्सयविनयं । पटिपदं वदेहि भद्दं ते, पातिमोक्खं अथ वाऽपि समाधि ||७|| चक्खूह नेव लोलस्स, गामकथाय आवरये सोतं । रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मि ॥८॥ फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिं चि । भवं च नाभिजप्पेय्य, भेरवेसु च न संपवेधेय्य ||९|| अन्नानमथो पानानं खादनीयानमथोऽपि वत्थानं । लद्वा न सन्निधि कयिरा, न च परित्तसे तानि अलभमानो ॥१०॥
N. विप्पमुत्तो.
• वले.
निरता.
N. थामं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
* M. महाब्यूह'. • C. पुट्ठो
• N. महेसी.
• N. अत्ता
[ ९९
"M.
· N.
C
www.umaragyanbhandar.com

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130