Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 107
________________ ४।१५ ] अत्तदण्ड-सुतं [ १०१ फन्दमानं पजं दिस्वा मच्छे अप्पोदके यथा । अञ्जमओहि व्यारुद्ध दिस्वा मं भयमाविसि ॥२॥ समन्तमसरो लोको दिसा सब्बा समेरिता । इच्छं भवनमत्तनो नादसासि अनोसितं ॥३॥ ओसाने त्वेव व्यारुद्ध दिस्वा मे अरति अह । अथेत्थ सल्लमक्खि दुद्दसं हदयनिस्सितं ॥४॥ येन सल्लेन ओतिण्णो दिसा सब्बा विधावति । तमेव सल्लं अब्बुय्ह न धावति निसीदति ॥५॥ तत्थ सिक्खानुगीयन्ति (यानि लोके गथितानि) न तेसु पसुतो सिया । निबिज्झ सब्बसो कामे सिक्खे निब्बाणमत्तनो ॥६॥ सच्चो सिया अप्पगब्भो अमायो रित्तपेसुणो। अक्कोधनो लोभपापं वेविच्छं वितरे मुनि ॥७॥ निह तन्दि सहे थीनं पमादेन न संवसे । अतिमाने न तिठेय्य निब्बाणमनसो नरो ॥८॥ मोसवज्जे न निय्येथ रूपे स्नेहं न कुब्बये। मानं च परिजानेय्य साहसा विरतो चरे ॥९॥ पुराणं नाभिनन्देय्य नवे खन्तिं न कुब्बये । हीयमाने' न सोचेय्य आकासं न सितो सिया ॥१०॥ गेधं ब्रूमि महोघो ति आजवं' ब्रूमि जप्पनं । आरम्मणं पकप्पनं कामपंको दुरच्चयो ॥११॥ सच्चा अवोक्कम्म' मुनि थले तिद्वति ब्राह्मणो। सब्बं सो पटिनिस्सज्ज स वे सन्तो ति वुच्चति ॥१२॥ स वे विद्वा स वेदगु ञत्वा धम्म अनिस्सितो। सम्मा सो लोके इरियानो न पिहेतीघ कस्सचि ॥१३॥ योऽध कामे अच्चतरि संगं लोके दुरच्चयं । न सो सोचति नाज्झेति छिन्नसोतो अबन्धनो ॥१४॥ यं पुब्बे तं विसोसेहि पुच्छा ते माऽहु किञ्चनं । मज्झे वे नो गहेस्ससि उपसन्तो चरिस्ससि ॥१५॥ १N., M. समन्तमसारो. N. नाहसामि. N. न सीदति. IN खन्तिमकुब्बये. • N. आचम. N. अवोक्कम. N, चे. IN. हृदयं सितं N. हिय्यमाने, Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130