________________
४।१० ]
पुराभेद-सुत्तं
येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो। एलंबुजं कंटकं' वारिजं यथा , जलेन पंकेन चानूपलित्तं। एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो ॥११॥ न वेदगू दिट्ठिया न मुतिया , स मानमेति न हि तम्मयो सो। न कम्मना नोऽपि सुतेन नेय्यो, अनूपनीतो सो निवेसनेसु ॥१२॥ सञ्जाविरत्तस्स न सन्ति गन्था, पञ्जाविमुत्तस्स न सन्ति मोहा । सशं च दिदि च ये अग्गहेसुं, ते घट्रयन्ता विचरन्ति लोके ॥१३॥
मागन्दियसुत्तं निहितं ।
(४८----पुराभेद-सुत्तं ४।१०) कथंदस्सी कथंसीलो उपसन्तो ति वच्चति । तं मे गोतम पब्रूहि पुच्छितो उत्तमं नरं ॥१॥ वीततण्हो पुरा भेदा (ऽति भगवा) पुब्बमन्तमनिस्सितो वेमज्झे नप संखय्यो तस्स नत्थि पूरेक्खतं ॥२॥ अक्कोधनो असन्तासी अविकत्थी अकुक्कुचो । मन्तभाणी अनुद्धतो स वे वाचायतो मुनि ॥३।। निरासत्ति अनागते अतीतं नानुसोचति। विवेकदस्सी फस्सेसु दिट्ठीसू च न निय्यति ॥४॥ पति लीनो अकुहको अपिहालु अमच्छरी । अप्पगब्भो अजेगुच्छो पेसुणेय्ये च नो युतो ॥५॥ सातियेसु अनस्सावी अतिमाने च नो युतो। सण्हो च पटिभानवा न सद्धो न विरज्जति ।।६।। लाभकम्या ० न सिक्खति अलाभे न च'१ कूप्पति । अविरुद्धो च तण्हाय रसे१२ च'३ नानुगिज्झति ॥७॥ उपेक्खको'३ सदा सतो न लोके मञ्जते समं । न विसेसी न नीचेय्यो तस्स न सन्ति उस्सदा ॥८॥
M. कण्डकं. २M. दिट्रियाको, M., B. दिट्रियायको. M. घट्टमाना, घरमाना. M. नुप, न प. ०५M. पुरक्खतं. M. °च्चो .
C., M. °सन्ति Bsb. °त्ती. M. पटि. M. यत्तो . १. M. लोभ, कप्पा. १M. च न. १२ M., B. रसेसू. १. R. उपेखको.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com