Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 101
________________ ४।११ ] कलहविवाद-सुत्तं [ ९५ छन्दो न लोकस्मि कुतोनिदानो, विनिच्छया वाऽपि कुतो पहूता। कोधो मोसवज्जं च कथंकथा च, ये वाऽपि धम्मा समणेन वुत्ता ॥५॥ सातं असातंऽति यमाहु लोके, तम्पनिस्साय पहोति छन्दो। रूपे सुदिस्वा विभवं भवं च, विनिच्छयं कुरुते जन्तु लोके ॥६।। कोधो मोसवज्जं च कथंकथा च, एतेऽपि धम्मा द्वयमेव सन्ते । कथंकथी जाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा ॥७॥ सातं असातं च कुतोनिदाना, किस्मि असन्ते न भवन्ति हेते । विभवं भवं चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं ॥८॥ फस्सनिदान' सातमसातं, फस्से असन्ते न भवन्ति हेते। विभवं भवं चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं ।।९।। फस्सो नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतो पहूता । किस्मि असन्ते न ममत्तमत्थि, किस्मि विभूते न फुसन्ति फस्सा ॥१०॥ नामं च रूपं च पटिच्च फस्सा, इच्छानिदानानि परिग्गहानि । इच्छा न सन्त्यान ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा ॥११॥ कथं समेतस्स विभोति रूपं, सुखं दुखं वाऽपि कथं विभोति । एतं मे ब्रूहि यथा विभोति, तंजानियाम' इति मे मनो अहु ॥१२॥ न सञसञ्जी न विसञसञी, नोऽपि असञ्जी न विभूतसञ्जी। एवं समेतस्स विभोति रूपं, सज्ञानिदाना हि पपञ्चसंखा ॥१३॥ यं तं अपच्छिम्ह अकित्तयी नो, अझं तं पुच्छाम तदिङय ब्रूहि । एतावतग्गं नो वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । उदाहु अझं पि वदन्ति एत्तो ॥१४॥ एत्तावतग्गंऽपि वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । तेसं पुनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना ॥१५॥ एते च जत्वा उपनिस्सिताऽति, ञत्वा मुनी निस्सये सो विमंसी। गत्वा विमत्तो न विवादमेति, भवाभवाय न समेति धीरोऽति ॥१६॥ कलहविवादसुत्तं निहितं । N. फस्सं निदानं. वाऽपि. ४ M. जानिस्साम. M. अकित्तयि. ३-३ M., N. इच्छायऽसन्त्या. M. मुनि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130