Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३।१२ ] द्वयतानुपस्सना-सुत्तं
[८१ एतं आदीनवं ञत्वा दुक्खं आहारपच्चया। सब्बाहारं परिज्ञाय सब्बाहारमनिस्सितो ॥२५॥ आरोग्यं सम्मदाय आसवानं परिक्खया । संखाय सेवी धम्मट्ठो संखं न उपेति वेदगुऽति ॥२६॥
सिया अञ्जन पि....पे०.... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्बं इञ्जितपच्चयाऽति अयं एकानुपस्सना, इञ्जितानं त्वेव असेसविरागनिरोधा नथि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा..... अथापरं एतदवोच सत्था
यं किञ्चि दुक्खं सम्भोति सब्बं इञ्जितपच्चया । इञ्जितानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥२७॥ एतं आदीनवं ञत्वा दुक्खं इञ्जितपच्चया ।. तस्मा एजं वोसज्ज संखारे उपरुन्धिय । अनेजो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥२८॥
सिया अओन पि.....पे०.....कथं च सिया। निस्सितस्स चलितं होति अयं एकानुपस्सना, अनिस्सितो न चलति अयं दुतियानुपस्सना । एवं सम्मा अथापरं एतदवोच सत्था
अनिस्सितो न चलति निस्सितो च उपादियं । इत्थभावजथाभावं संसारं नातिवत्तति ॥२९।। एतं आदीनवं अत्वा निस्सयेसु महब्भयं । अनिस्सितो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥३०॥
सिया अञ्जन पि.....पे०.... कथं च सिया । रूपेहि भिक्खवे आरूप्पा सन्ततराति अयं एकानुपस्सना, आरुप्पेहि निरोधो सन्ततरोऽति अयं दुत्तियानुपस्सना । एवं सम्मा ...... अथापरं एतदवोच सत्था
ये च रूपूपगा सत्ता ये च आरुप्पवासिनो' । निरोधं अप्पजानन्ता आगन्तारो पुनब्भवं ॥३१॥ ये च रूपे परिज्ञाय अरूपेसु सुसण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनोऽति ॥३२॥
सिया अगेन पि...पे०.....कथं च सिया। यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सम्समणब्राह्मणिया पजाय सदेवमनुस्साय इदं सच्चंऽति
१M. आरुप्पट्टायिनो.
२ M. असण्ठिता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130