________________
४। ३ ]
दुट्ठट्ठक-सुत्तं
[ ८५
कामेसु गिद्धा पसुता पमूळ्हा, अवदा 'निया ते विसमे निविट्ठा । दुक्खूपनीता परिदेवयन्ति, किं सु भविस्साम इतो चुतासे ॥३॥ तस्मा हि सिक्थ इधेव जन्तु, यं किञ्चि न विसमंऽति लोके । न तस्स हेतु विसमं चरेय्य, अप्पं हिदं जीवितमाहु धीरा ॥४॥ पस्सामि लोके परिफन्दमानं, पजं इमं तव्हागतं भवेसु । हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे " भवाभवेसु ||५|| ममायिते पस्सथ फन्दमाने, मच्छेऽव अप्पोदके खीणसोते । एतंऽपि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो ॥ ६ ॥ उभो अन्ते विनेय्य छन्दं, फस्सं परिज्ञाय अनानुगिद्धो । यदत्तगरही तदकुब्बमानो न लिप्पती दिट्ठ सुतेसु धीरो ॥७॥ सञ्ञ परिञ्जा बितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो । अब्बुळ्हसल्लो चरमप्पमत्तो, नासि सती लोकमिमं परं चाति ॥८॥ गुहट्ठकसुत्तं निट्ठितं ।
(४१ - दुट्ठट्ठक-सुतं ४३ )
૨.
वदन्ति वे दुट्ठमनापि एके ११, अथो ऽपि वे सच्चमना वदन्ति । वादं च जातं मुनि नो उपेति, तस्मा मुनि नत्थि खिलो कुहिञ्चि ॥ १ ॥ सकं हि दिट्ठि कथमच्चयेय्य, छन्दा १ ४ नुनीतो रुचिया निविट्ठो ।
6
१
सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य ||२|| यो अत्तनो सीलवतानि जन्तु, अनानु' पुट्ठो च परेस पावा अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावा ॥३॥ सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिऽहंति सीलेसु अकत्थमानो । तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिंचि लोके ||४||
M. अप. २ M. वत्था, वित्था. ४ C. तहगतं. ५ M., M. सो. परिञा. = C. लिम्पति * C., M. °fa. १२ N. अमेपि.
१ M. नास्ति
१३ C. चे. १४ M. छन्दानतीतो. १ M. परस्स. १ M. पाव.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
• M. दिस्वान. १०] M. चे.
1
C. हि तं M. हेतं. • M. ११ C. एते. १५ M. फुट्ठो.
www.umaragyanbhandar.com