Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 91
________________ ४। ३ ] दुट्ठट्ठक-सुत्तं [ ८५ कामेसु गिद्धा पसुता पमूळ्हा, अवदा 'निया ते विसमे निविट्ठा । दुक्खूपनीता परिदेवयन्ति, किं सु भविस्साम इतो चुतासे ॥३॥ तस्मा हि सिक्थ इधेव जन्तु, यं किञ्चि न विसमंऽति लोके । न तस्स हेतु विसमं चरेय्य, अप्पं हिदं जीवितमाहु धीरा ॥४॥ पस्सामि लोके परिफन्दमानं, पजं इमं तव्हागतं भवेसु । हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे " भवाभवेसु ||५|| ममायिते पस्सथ फन्दमाने, मच्छेऽव अप्पोदके खीणसोते । एतंऽपि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो ॥ ६ ॥ उभो अन्ते विनेय्य छन्दं, फस्सं परिज्ञाय अनानुगिद्धो । यदत्तगरही तदकुब्बमानो न लिप्पती दिट्ठ सुतेसु धीरो ॥७॥ सञ्ञ परिञ्जा बितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो । अब्बुळ्हसल्लो चरमप्पमत्तो, नासि सती लोकमिमं परं चाति ॥८॥ गुहट्ठकसुत्तं निट्ठितं । (४१ - दुट्ठट्ठक-सुतं ४३ ) ૨. वदन्ति वे दुट्ठमनापि एके ११, अथो ऽपि वे सच्चमना वदन्ति । वादं च जातं मुनि नो उपेति, तस्मा मुनि नत्थि खिलो कुहिञ्चि ॥ १ ॥ सकं हि दिट्ठि कथमच्चयेय्य, छन्दा १ ४ नुनीतो रुचिया निविट्ठो । 6 १ सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य ||२|| यो अत्तनो सीलवतानि जन्तु, अनानु' पुट्ठो च परेस पावा अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावा ॥३॥ सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिऽहंति सीलेसु अकत्थमानो । तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिंचि लोके ||४|| M. अप. २ M. वत्था, वित्था. ४ C. तहगतं. ५ M., M. सो. परिञा. = C. लिम्पति * C., M. °fa. १२ N. अमेपि. १ M. नास्ति १३ C. चे. १४ M. छन्दानतीतो. १ M. परस्स. १ M. पाव. Shree Sudharmaswami Gyanbhandar-Umara, Surat • M. दिस्वान. १०] M. चे. 1 C. हि तं M. हेतं. • M. ११ C. एते. १५ M. फुट्ठो. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130