Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 94
________________ ८८ ] सुत्तनिपातो [ ४६ यस्सूभयन्ते' पणिधीऽध नत्थि, भवाभवाय इध वा हुरं वा । निवेसना तस्सन सन्ति केचि, धम्मेसु निच्छेय्य समग्गहीताः ॥६।। तस्सीध' दिट्ठ व सुते मुते वा, पकप्पिता नत्थि अणूऽपि सञ्जा। तं ब्राह्मणं दिट्टि मनादियानं', केनीध लोकस्मि' विकप्पयेय्य ।।७।। न कप्पयन्ति न पुरेक्खरोन्ति१०, धम्माऽपि तेसं११ न पटिच्छितासे । न ब्राह्मणो सीलवतेन नेय्यो, पारं गतो न पच्चेति तादि ॥८॥ परमट्ठकसुत्तं निट्ठितं । ( ४४-जरा-सुत्तं ४।६) अप्पं वत जीवितं इदं, ओरं वस्ससताऽपि मिय्यति । यो ३ चेऽपि१४ अतिच्च जीवति, अथ खो सो जरसाऽपि मिय्यति ॥१४॥ सोचन्ति जना ममायिते, न हि सन्ति निच्चा५ परिग्गहा । विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे ।।२।। मरणेनऽपि नं पहीयति१६ , यं पुरिसो मम यिदंऽति मञति । एवंऽपि विदित्वा पण्डितो, न ममत्ताय१९ नमेथ२० मामको ॥३॥ सुपिनेन यथाऽपि संगतं२९, पटिबुद्धो पुरिसो न पस्सति । एवंऽपि पियायित २२ जनं, पेतं कालकतं न पस्सति ॥४॥ दिद्वाऽपि सुताऽपि ते जना, एसं नाममिदं पवुच्चति । नाम एवावसिस्सति २३ , अक्खेय्यं पेतस्स २४ जन्तुनो ॥५॥ १८. यस्सुभन्ते. २ M. यस्स. ३ M. °हीतं. M. तस्सयिध. M. वा. M. अणु. °C. ब्राह्मणा दिट्ठिमनादियाना. C. कोनीध. M., Fsb,-स्मि. १०M. पुरक्ख. १५M. नास्ति १२ C., Fsb,-पनिच्छितासे. १३M. न सो, सो. १४C. मे. १५ तथैव N.; M. न हिंसन्ति निच्चा, Fsb. न हि सन्तानिच्चा. १C., M. पहिय्यति. १ . ममयं, ममायं, मयं. १८M., N. एतं. १६ M., Fsb. पमत्ताय. २० M. नमेय. २१ M. भंगतं. २२C. जरायितं. २३M. नाम येवा, एवावस्सयति, एव तावसिस्सति. २४M. एतस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130