________________
८६ ]
सुत्तनिपातो
[ ४१४
पकप्पिता' संखता यस्स धम्मा, पुरक्खता सन्ति ३ अवीवदाता । यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्प-पटिच्च-सन्ति ॥५॥ दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं । तस्मा नरो तेसु निवेसनेसु, निरस्सति आदिय तिच्च धम्मं ॥६।। धोनस्स हि' नत्थि कुहिचि लोके, पकप्पिता दिट्ठि भवाभवेसु । मायं च मानं च पहाय धोनो, स केन गच्छेय्य अनूपयो सो११ ॥७॥ उपयो हि धम्मेसु उपेति वादं, अनूपयं११ केन कथं वदेय्य । अत्तं निरत्तं न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बा १२ति ॥८॥
दुट्ठट्ठकसुत्तं निहितं ।
( ४२-सुद्धक सुत्तं ४।४) पस्सामि सुद्धं परमं अरोगं, दिट्टन' ३ संसुद्धि नरस्स होति । एताभिजानं१४ परमंऽति ञत्वा, सुद्धानुपस्सीऽति १५ पच्चेति जाणं ।।१।। दिन चे सुद्धि नरस्स होति, जाणेन वा सो पजहाति दुक्खं । अञ्जन सो सुज्झति सोपधीको, दिट्ठी ६ हि नं पाव तथा वदानं ॥२।। न ब्राह्मणो अञतो सुद्धिमाह, दिलै सुते सीलवते. मुते वा । पुझे च पापे च अनूपपलित्तो, अत्तंज' 'हो न यिध२० पकुब्बमानो ॥३॥ पुरिमं पहाय अपरं सितारे 'से, एजानुगा ते२२ न तरन्ति संगं । ते उग्गहायन्ति निरस्सजन्ति २३ , कपीव साखं पमुखं२४ गहाय५ ॥४॥
१M. °का. २ M. पुरे०. ३ M. °सन्तिमवी. R. नी. ५. कुप्पं पटिच्चे सन्ति. रा. दिट्ठि. M. निगच्छेय्य. M., N. निदस्सति. M. ती च. १०R. ही ५१C., N. अनुपयो,अनपयं. १२M., Fsb.-सब्बं. १३ C. दिछीन.
., N. एवाभि. १M. नास्ति १M. दिद्रुि. १०C. सीलब्बते. १.C., M. अनु० ५.C. अत्तजहो. २० M., Fsb.-न इध. २१M. सिताय. २२.न ते. २३. निस्सजन्ति, निस्सज्जन्ति. २४ C. पमुञ्चं, M पमुञ्च. २५C. गहायं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com