Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 88
________________ ८२ ] सुत्तनिपातो [ ३३१२ उपनिज्झायितं, तदमरियानं एतं मुसाऽति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ठ-अयं एकानुपस्सना; यं भिक्खवे सदेवकस्स-पे०-सदेवमनुस्साय इदं मुसाऽति उपनिज्झायितं तदमरियानं एतं सच्चंऽति यथाभूतं सम्मप्पञ्जाय सुट्ठि-अयं दुतियानुपस्सना । एवं सम्मा.....पे०.....अथापरं एतदवोच सत्था-- अनत्तनि अत्तमानं पस्स लोकं सदेवकं ।। निविट्ठ नामरूपस्मि इदं सच्चंऽति मञ्चति ॥३३।। येन येन हि मञ्जन्ति ततो तं होति अज्ञथा । तं हि तस्स मुसा होति मोसधम्मं हि इत्तरं ॥३४॥ अमोसधम्मं निब्बाणं तदरिया सच्चतो विदू । ते वे सच्चाभिसमया निच्छाता परिनिब्बुताति ॥३५॥ सिया अज्ञेन पि परियायेन सम्माद्वयतानुपस्सनाऽति इति चे भिक्खवे पुच्छितारो अस्सु, सियातिऽस्सु वचनीया। कथं च सिया । यं भिक्खवे सदेवकस्स .....पे०..... सदेवमनुस्साय इदं सुखं ऽति उपनिज्झायितं, तदमरियानं एतं दुक्खंति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ट-अयं एकानुपस्सना, यं भिक्खवे सदेवकस्स.....पे०... . सदेवमनुस्साय इदं दुक्खंऽति उपनिज्झायितं, तदमरियानं एतं सुखंऽति यथाभूतं सम्मप्पाय सुद्दिट्ठ-अयं दुतियानुपस्सना। एवं सम्माद्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहिततस्स विहरतो द्विन्नं फलानं अतरं फलं पाटिकखं दिठेव धम्मे अज्ञा, सति वा उपादिसेसे अनागामिताऽति । इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था रूपा सद्दा रसा गन्धा फस्सा धम्मा च केवला । इट्ठा कन्ता मनापा च यावतत्थीति वुच्चति ॥३६।। सदेवकस्स लोकस्स एते वो सुखसम्मता । यत्थ चेते निरुज्झन्ति तं नेसं दुक्खसम्मतं ॥३७।। सुखंऽति दिट्ठ मरियेहि सक्कायस्सुपरोधनं । पच्चनीकं इदं होति सब्बलोकेन पस्सतं ॥३८॥ यं परे सुखतो आहु तदरिया आहु दुक्खतो । यं परे दुक्खतो आहु तदरिया सुखतो विदू । पस्स धम्म दुराजानं सम्पमूळ्हेत्थ अविद्दसू ॥३९।। निवुतानं तमो होति अन्धकारो अपस्सतं । सतं च विवट होति आलोको पस्सतं इव। सन्तिके न विजानन्ति मगा धम्मस्सऽकोविदा ॥४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130