Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 84
________________ ७८ ] सुत्तनिपातो [ ३।१२ ये' च दुक्खं पजानन्ति अथो दुक्खस्स संभवं । यत्थ च सब्बसो दुक्खं असेसं उपरुज्झति । तं च मग्गं पजानन्ति दुक्खूपसमगामिनं ॥३॥ चेतोविमुत्तिसंपन्ना अथो पाविमुत्तिया । भब्बा ते अन्तकिरियाय न ते जातिजरूपगाति ।।४।। सिया अनेन पि परियायेन सम्माद्वयतानुपस्सनाति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया। कथं च सिया। यं किंचि दुक्खं सम्भोति, सब्बं उपधिपच्चयाऽति अयं एकानुपस्सना, उपधीनं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा. . . . . . . पे०....... अथापरं एतदवोच सत्था उपधीनिदाना पभवन्ति दुक्खा । ये केचि लोकस्मिं अनेकरूपा । यो वे अविद्वा उपधिं करोति । पुनप्पुनं दुक्खमुपेति मन्दो। तस्मा पजानं उपधि न कयिरा । दुक्खस्स जातिप्पभवानुपस्सीति ॥५॥ सिया अोनपि परियायेन सम्माद्वयतानुपस्सनाऽति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया, कथं च सिया। यं किचि दुक्खं सम्भोति, सब्बं अविज्जापच्चयाऽति अयं एकानुपस्सना, अविज्जाथ त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना। एवं सम्मा ....पे०..... अथापरं एतदवोच सत्था-- जातिमरणसंसारं ये वजन्ति पुनप्पुनं । इत्थभावऽजथाभावं अबिज्जा येव सा गति ॥६॥ अविज्जा हयं महामोहो येनिदं संसितं चिरं । विज्जागता च ये सत्ता नागच्छन्ति पुनब्भवंति ॥७॥ सिया अऊन पि.....पे०..... कथं च सिया। यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चयाऽति अयं एकानुपस्सना, संखारानं त्वेव असेसविरागनिरोधा नस्थि दुक्खस्स सम्भवोऽति अयं द्वितियानुपस्सना। एवं सम्मा. .. अथापरं एतदवोच सत्था-- यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चया । संखारानं निरोधेन नत्थि दुक्खस्स सम्भवोति ॥८॥ एतं आदीनवं ञत्वा दुक्खं संखारपच्चया । M. 726-727 नास्ति. २M. उपधि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130