Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 82
________________ सुत्तनिपातो [ ३।११ ऊनूदरो मिताहारो अप्पिच्छस्स अलोलपा । स वे इच्छाय निच्छातो अनिच्छो होति निबुतो ॥२१॥ स पिण्डचारं चरित्वा वनन्तं अभिहारये । उपट्टितो रुक्खमूलस्मि आसनूपगतो मुनि ॥३०॥ स झानपसुतो धीरो वनन्ते रमितो सिया । झायेथ रुक्खमूलस्मि अत्तानं अभितोसयं ॥३१॥ ततो रत्त्या विवसने गामन्तं अभिहारये । अव्हानं नाभिनन्देय्य अभिहारं च गामतो ॥३२॥ न मुनी' गाममागम्म कुलेसु सहसा चरे । घासेसनं छिन्नकथो न वाचं पयुतं भणे ॥३३।। अलत्थं यदिदं साधु नालत्थं कुसलामिति । उभयेनेव सो तादि रुक्खंऽव उपनिवत्तति ॥३४।। स पत्तपाणि विचरन्तो अमूगो मूगसम्मतो। अप्पं दानं न हीळेय्य दातारं नावजानिय ।।३५।। उच्चावचा हि पटिपदा समणेन पकासिता । न पारं दिगुणं यन्ति न इदं एकगुणं मतं ॥३६।। यस्स च विसता नत्थि छिन्नसोतस्स भिक्खुनो। किच्चाकिच्चप्पहीनस्स परिळाहो न विज्जति ॥३७।। मोनेय्यं ते उपस्सिं (ति भगवा।) खुरधारूपमो भवे। जिव्हाय तालुं आहच्च उदरे संयतो सिया ॥३८॥ अलीनचित्तो च सिया न चापि बहु चिन्तये । निरामगन्धो असितो ब्रह्मचरियपरायणो ॥३९।। एकासनस्स सिक्खेथ समणोपासनसस्स च । एकत्तं मोनमक्खातं एको चे अभिरमिस्सति ॥४०॥ अथ भासिहि दस दिसा । सूत्वा धीरानं निग्घोसं झायीनं कामचागीनं । ततो हिरिं च सद्धं च भिय्यो कुब्बेथ मामको ॥४१॥ तं नदीहि विजानाथ सोभेसु पदरेसु च । सणन्ता यन्ति कुस्सोभा तुण्ही याति महोदधि ॥४२।। १M. मुनि. २R. तादी. R. कामचागीनं. ३ P. दुगुणं. ४B. अभिरमिस्ससि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130