Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 80
________________ ७४ ] सुत्तनिपातो [ ३।११ यदाऽपि आसि असुरेहि सडगमो, जयो सुरानं असुरा पराजिता । तदापि नेतादिसो लोमहंसनो, कि अब्भुतं दट्ठ मरू पमोदिता ॥३॥ सेलेन्ति गायन्ति च वादयन्ति च, भुजानि पोठेन्ति च नच्चयन्ति च । पुच्छामि वोऽहं मेरुमुद्धवासिने, धुनाथ मे संसयं खिप्प मारिसा ॥४।। सो' बोधिसत्तो रतनवरो अतुल्यो, मनुस्सलोके हितसुखताय जातो। सक्यानं गामे जनपदे लुम्बिनेय्ये, तेनऽम्ह तुट्टा अतिरिव कल्यरूपा ॥५॥ सो सब्बसत्तुत्तमो अग्गपुग्गलो, नरासभो सब्बपजानं उत्तमो । वत्तेस्सति चक्कं इसिव्हये वने, नदंऽव सीहो बलवा मिगाभिभू ॥६।। तं सई सुत्वा तुरितं अवंसरी सो, सुद्धोदनस्स तद भवनं उपागमि । निसज्ज तत्थ इदं अवोचासि सक्ये , कुहिं कुमारो अहमपि दट्ट्कामो ॥७॥ ततो कुमारं जलितं इव सुवण्णं, उक्कामुखेऽव सुकुसलसम्पहढें । तद्दल्लमानं सिरिया अनोमवण्णं , दस्सेसुं३ पुत्तं असितव्हयस्स सक्या ।।८।। दिस्वा कुमारं सिखिमिव पज्जलन्तं, तारासभंऽव नभसिगमं विसुद्धं । सुरियं तपन्तं सरदरिव' अब्भमत्तं, आनन्दजातो विपुलमलत्थ पीति ।।९।। अनेकसाखं च सहस्समण्डलं, छत्तं मरू धारयु अन्तलिक्खे । सुवण्णदण्डा वीतिपतन्ति चामरा, न दिस्सरे चामरछत्तगाहका ॥१०॥ दिस्वा जटी कण्हसिरिव्हयो इसि , सुवण्णनेक्खं विय पण्डुकम्बले । सेतं च छत्तं धरियन्त मुद्धनि , उदग्गचित्तो सुमनो पटिग्गहे ॥११।। पटिग्गहेत्वा पन सक्यपुडगवं, जिगिंसको लक्खणमन्तपारम् । पसन्नचित्तो गिरं अब्भुदीरयि, अनुत्तरायं दिपदानं उत्तमो ॥१२॥ अथऽत्तनो गमनं अनुस्सरन्तो, अकल्यरूपो गलयति' अस्सुकानि । दिस्वान सक्या इसिमवोचु रुदन्तं , नो चे कुमारे भविस्सति अन्तरायो॥१३॥ दिस्वान सक्ये इसिमवोच अकल्ये , नाहं कुमारे अहितं अनुस्सरामि । न चापिमस्स भविस्सति अन्तरायो, न ओरकायं अधिमनसा भवाथ ॥१४॥ संबोधियग्गं फुसिस्सतायं कुमारो, सो धम्मचक्कं परमविसुद्धदस्सी । वत्तेस्सतायं बहुजनहितानुकंपी, वित्थारिकऽस्स भविस्सति ब्रह्मचरियं ॥१५॥ ममं च आयु न चिरं इधावसेसो, अथऽन्तरा मे भविस्सति कालकिरिया । सोऽहं न सुस्सं असमधुरस्स धम्म, तनऽम्हि अट्ठा व्यसनगतो अघावी ॥१६॥ १M. यो. ३M. मिगाभिभू. ३M. दस्सिसु. दिरावब्भमुत्तं. ५M. धारयन्तं. M. जिगीसको. B. 'गरयति' इति पि. M. अज्झो . M. सारM. गरयति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130