Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 79
________________ ३।११ ] नाळक-सुत्तं अथ लोहमयं पन कुम्भि, अग्गिनिसम जलितं पविसन्ति । पन्चन्ति हि तासु चिररतं, अग्निनिसमासु समुप्पिलवासो ॥ १४॥ अथ पुब्बलोहितमिस्से, तत्थ किं पञ्चति किल्बिसकारी । यं यं दिसतं अधिसेति, तत्थ किलिस्सति । संकुसमानो ।। १५ । पुळवावसथे सलिलस्मि तत्थ किं पञ्चति किब्बिसकारी । गन्तुं न हि तीरमपत्थि, सम्बसमा हि समन्तकपल्ला ॥१६॥ असिपत्तवनं पन तिन्हं, तं पविसन्ति समच्छिदगत्ता । जिव्हं बळिसेन गहेत्वा, आरचयारचया विहनन्ति ॥ १७॥ अथ वेतरणि पन दुग्गं, तिन्हधारं खुरधारमुपैति । तत्थ मन्दा पपतन्ति, पापकरा पापानि करित्वा ॥ १८ ॥ खादन्ति हि तत्थ रुदन्ते, सामा सबला काकोलगणा च । सोणा सिगाला पटिगिज्शा, कुल्ला वायसा च वितुदन्ति ॥ १९ ॥ किच्छा वतायं इध वृत्ति, यं जनो पस्सति किब्बिसकारी । तस्मा इध जीवितसेसे, किच्चकरो सिया नरो न च मज्जे ॥२०॥ ते गणिता विद्वहि तिलवाहा, ये पदुमे निरये उपनीता । नहुतानि हि कोटियो पञ्च भवन्ति द्वादस कोटिसतानि पुनः ॥२१॥ यावदुक्खा निरया इध वुत्ता, तत्थऽपि ताव चिरं वसितब्बं । तस्मा सुचिपेसलसाधुगुणेसु वाचं मनं सतत परिरक्लेऽति ||२२|| कोकालियसुत्तं निट्ठितं । (३७ – नाळक-सुत्तं ३ | ११ ) आनन्दजाते तिदसगणे पतीते, सक्कच्च इन्दं सुचिवसने च देवे । दुस्सं गत्वा अतिरिव थोमयन्ते, असितो इसि अद्दस दिवाविहारे ॥ १ ॥ दिस्वान देवे मुदितमने उदो, चिति करित्वा इदं अवो चासि तत्य । किंदेवसंघो अतिरिव कल्यरुपो, दुस्सं गत्वा भमयथ कि पटिच्च ॥ २॥ ९ ० गिनिस्समासु समुप्पिळवा ते. R. नं. B. आरज यारजया. C. विति. * M. समुच्छिन्नकगत्ता. • M. पणीते. ११ M. न रमयथ [ ७३ = • M. पमुदितमने. Shree Sudharmaswami Gyanbhandar-Umara, Surat R., B. किलिज्जति. M. पापानिऽध कत्वा. १० M. अबाचापि. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130