Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 78
________________ ७२ ] सुत्तनिपातो [ ३।१० पुरिसस्स हि जातस्स कुठारी जायते मुखे। याय छिन्दति अत्तानं बालो दुब्भासितं भणं ॥१॥ यो निन्दियं पसंसति । तं वा निन्दति यो पसंसियो। विचिनाति मुखेन सो कलि। कलिना तेन सुखं न विन्दति ।।२।। अप्पमत्तो अयं कलि। यो अक्खेसु धनपराजयो, सब्बस्सापि सहापि अत्तना । अयमेव महत्तरो कलि, यो सुगतेसु मनं पदोसये ॥३॥ सतं सहस्सानं निरब्बुदानं, छत्तिस' च पञ्च च अब्बुदानि' । यं अरियगरही निरयं उपेति, वाचं मनं च पणिधाय पापकं ॥४॥ अभतवादी निरयं उपेति, यो वाऽपि कत्वा न करोमीति चाह। उभोऽपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ ॥५॥ यो अप्पदुटुस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनंगणस्स । तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंऽव खित्तो ॥६॥ यो लोभगुणे अनुयुत्तो, सो वचसा परिभासति अने। अस्सद्धो कदरियो अवदा , मच्छरि पेसुणियस्मि अनुयुत्तो ।।७।। मुखदुग्ग विभूतमनरिय, भूनहु पापक दुक्कतकारि । पुरिसन्तकलि अवजात, मा बहु भाणिऽध नेरयिकोऽसि ॥८॥ रजमाकिरसि अहिताय, सन्ते गरहसि किब्बिसकारि। बहूनि च दुच्चरितानि चरित्वा, गञ्छिसिरे खो पपतं३ चिररत्तं ॥९।। न हि नस्सति कस्सचि कम्म, एति ह' नं लभतेऽव सुवामि । दुक्खं मन्दो परलोके, अत्तनि पस्सति किब्बिसकारी ॥१०॥ अयोसंकुसमाहतट्टानं, तिण्हधारं अयसूलमुपेति । अथ 'तत्तअयोगुळसन्निभं, भोजनमत्थि तथा पतिरूपं ॥११॥ न हि बग्गु वदन्ति वदन्ता, नाभिजवन्ति न ताणमुपेन्ति । अंगारे संन्थते सेन्ति, अग्गिनिसमं जलितं पविसन्ति ।।१२।। जालेन च ओनहियाना, तत्थ हनन्ति अयोमयकटेहि । अन्धं व तिमिसमायन्ति, तं विततं हि यथा महिकायो ॥१३॥ १M. छत्तिसति पंच च अब्बुदानं. २M. गच्छसि. ३M. पति. P. 'पपट, पपदं' ति पि. M. हनं. B. ह तं अथवा हतं. ५M. तत्थ. M. वित्थतं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130