Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२।९ ] किंसोल-सुत्तं
[ ३३ यथाऽपि नावं दळहमारुहित्वा , पियेनऽरित्तेन' समंगिभूतो। सो तारये तत्थ बहूऽपि अझे , तत्रूपयञ्जू कुसलो मुतीमा ॥६॥ एवंऽपि यो वेदगु भावितत्तो , बहुस्सुतो होति अवेधधम्मो । सो खो परे निज्झपये पजानं , सोतावधानूपनिसूपपन्नो ॥७॥ तस्मा हवे सप्पुरिसं भजेथ , मेधाविनं चेव बहुस्सुतं च । अज्ञाय अत्थं पटिपज्जमानो , विज्ञातधम्मो सो सुखं लभेथाति ॥८॥
नावासुतं निद्वितं
(२१—किंसील-सुत्तं २।६) किंसीलो कि समाचारो कानि कम्मानि ब्रहयं । नरो सम्मा निविट्ठस्स उत्तमत्थं च पापुणे ॥१॥ वद्धापचायी अनुसुय्यको सिया, कालच चऽस्स गरूनं दस्सनाय । धम्मि कथं एरयितं खणञ्ज , सुणेय्य सक्कच्च सुभासितानि ।।२।। कालेन गच्छे गरूनं सकासं, थंभं निरंकत्वा निवातवुत्ति । अत्थं धम्म संयमं ब्रह्मचरियं, अनुस्सरे चेव समाचरे च ॥३॥ धम्मारामो धम्मरतो, धम्मे ठितो धम्मविनिच्छयञ्ज । नेवाचरे धम्मसन्दोसवादं, तच्छेहि नीयेथ सुभासितेहि ॥४॥ हस्सं जप्पं परिदेवं पदोसं, मायाकतं कुहनं गिद्धिमानं । सारम्भकक्कस्सकसावमुच्छं, हित्वा चरे वीतमदो ठितत्तो॥५॥ विज्ञातसारानि सुभासितानि, सुतं च विज्ञातं समाधिसारं । न तस्स पञ्ज्ञा च सुतं च वड्ढति, यो सालसो होति नरो पमत्तो ॥६॥ धम्मे च ये अरियपवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मना च। ते सन्ति-सोरच्च-समाधि-सण्ठिता, सुतस्स पञ्चाय च सारमज्झगूति ॥७॥
किंसीलसुत्तं निट्टितं
B., M. फियेन. • B, M. तत्रूपाय . M. मतीमा. " B. धम्मसुत्तं, नावासुतंति पि. M. वुद्धापचायी. 'R. , C. गरुनं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130