Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
५० ]
सुत्तनिपातो
[ ३५
चत्तारसायऽपि ददामि पञ्चासायऽपि ददामि सतस्सऽपि ददामि भिय्योऽपि ददामि कच्चाहं भो गोतम एवं ददन्तो एवं यजन्तो बहु पुञ्ञ पसवामीति ? तग्घ त्वं मानव एवं ददन्तो एवं यजन्तो बहु पुष् पसवसि। यो सो मानव दायको दानपति वदञ्ञ याचयोगो धम्मेन भोगे परियेसति, धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधितेहि एकस्सपि ददाति..... पे०..... सतस्स पि ददाति भिय्योऽपि ददाति, बहु सो पुर्ण पसवतीति अथ सो माघो माणवो भगवन्तं गाथाय अज्नभासि-
2
1
पुच्छामहं भो गोतमं वदञ्ञ (इति माघा माणवो ) कासायवासि अगहं चरन्तं ।
1
यो याचयोगो दानपति गहट्ठो पुञ्ाथिको यजति पुञ्जपेक्खो । दर्द परेसं इध अन्नपानं कत्य हृतं यजमानस्स सुज्झे ॥ १ ॥ (यो ) याचयोगो दानपति गहट्ठो (माघाति भगवा ), पुञ्ञत्यिको जति पुञ्जपेक्खो ।
ददं परे इस अन्नपानं आराधये दक्खिणेव्ये हि तादि ॥२॥
1
यो याचयोगो दानपति गहट्टो (इति माणयो) पुत्थिको यजति पुञ्जपेक्खो ।
ददं परेसं इथ अन्नपानं, अक्वाहि मे भगवा दक्खिय्ये ॥३॥ ये वे असत्ता विचरन्ति लोके, अकिंचना केवलिनो यतत्ता ।
,
T
कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणी पुष्पेक्खो यजेथ ||४| ये सब्बसंयोजनवंधनच्छिदा दन्ता विमुत्ता अनिषा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुनपेक्खो यजेथ ॥५॥ ये सब्बसंयोजनविप्पमुत्ता, दन्ता विमुत्ता अनिघा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो जेथ || ६ || रागं च दोसंच पहाय मोहं खीणासवा बुसितब्रह्मचरिया । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥७॥ सुन माया बसती न मानो ये बीतलोभा अममा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ||८||
,
"
1
+ M. योग्यते खीणासवा बुसितबावरिया द्वितीय पादस्थाने कालेन तेसु..। M. इतः परं पथान्तरं अरभ्यते-
ये वीतलोभा अममा निरासा । खोणासवा वुसितब्रह्मचरिया । कालेन तेसु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130