Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 63
________________ ३१७ ] सेल-सुत्तं तुवं बुद्धो तुवं सत्था तुवं माराभिभू' मुनि। तुवं अनुसये छेत्वा तिण्णो तारेसिऽमं पजं ॥३६।। उपधी ते समतिक्कन्ता आसवा ते पदालिता। सीहोऽसि अनुपादानो पहीनभयभेरवो ॥३७॥ पुण्डरीकं यथा वग्गु तोये न उपलिप्पति। एवं पुझे च पापे च उभये त्वं न लिप्पसि । पादे वीर पसारेहि सभियो वन्दति सत्थुनोति ॥३८॥ अथ खो सभियो परिब्बाजको भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच-अभिक्कन्तं गोतम...पे०...धम्मं च भिक्खुसंघ च, लभेय्याहं भन्ते भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसंपदंऽति। यो खो सभिय अझतित्थियपुब्बो इमस्मिं धम्मविनये आकंखति पब्बज्जं, आकंखति उपसंपदं, सो चत्तारो मासे परिवसति; चतुम्नं मासानं अच्चयन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसंपादेन्ति भिक्खुभावाय । अपि च मेऽत्थ१ पुग्गलवेमत्तता विदिताऽति। सचे भन्ते अज्ञतित्थियपुब्बा इमस्मि धम्मविनये आकंखन्ता पब्बज्जं आकंखन्ता उपसंपदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्ख पब्बाजेन्ति उपसंपादेन्ति भिक्खुभावाय, अहं चत्तारि वस्सानि परिवसिस्सामि, चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसंपादेन्तु भिक्खुभावायाति । अलत्थ खो सभियो परिब्बाजको भगवतो सन्तिके पब्बज्जं अलत्थ उपसंपदं...पे०... अञतरो खो पनायस्मा सभियो अरहतं अहोसीति । सभियसुत्तं निठितं । ( ३३-सेल-सुत्तं ३।७) एवं मे सुतं । एकं समयं भगवा अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि अड्ढतेळसेहि भिक्खुसतेहि येन आपणं नाम अंगुत्तरापानं निगमो तदवसरि। अस्सोसि खो केणियो जटिलो-समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो; तं खो पन भवन्तं गोतमं एवं ' M. मायाभिभू. २ C., M. उपधि. ३ M. उपलिम्पति. ४M. लिप्पसि. ५C. चेत्थ. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130