Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६८]
सुत्तनिपातो
[ ३९
निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥३६॥ अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं । सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ॥३७।। यस्स रागो च दोसो च मानो मक्खो च पातितो।' सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं ॥३८॥ अकक्कसं विज्ञपनि गिरं सच्चं उदीरये । याय नाभिसजे कञ्चि तमहं ब्रूमि ब्राह्मणं ॥३९।। योऽच दीर्घ व रस्सं वा अणुं थूलं सुभासुभं । लोके अदिन्नं नादियति तमहं ब्रूमि ब्राह्मणं ॥४०।। आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च । निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४१॥ यस्सालया न विज्जन्ति अज्ञाय अकथंकथी। अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥४२।। योऽध पुनं च पापं च उभो संगं उपच्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥४३।। चन्दंऽव विमलं सुद्धं विप्पसन्नमनाविलं । नन्दीभवपरिक्खीणं तमहं मि ब्राह्मणं ॥४४॥ यो इमं पलिपथं दुग्गं संसारं मोहमच्चगा । तिण्णो पारगतो' झायी अनेजो अकथंकथी। अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणां ॥४५।। योऽध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥४६।। योऽध तण्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं टिम ब्राह्मणं ॥४७॥ हित्वा मानुसकं योग दिब्बं योग उपच्चगा । सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४८।। हित्वा रति च अरति च सीतिभूतं निरूपधि । सब्बलोकाभिभुं वीरं तमहं ब्रूमि ब्राह्मणं ॥४९।।
M. निरासासं.
M. ओहितो. "M. नन्दीराग'.
M., P. विज्ञापनि. ५M. पारंगतो.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130