Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३१७ ]
सेल-सुत्तं
खत्तिया भोजराजानो अनयत्ता भवन्ति ते । राजाभिराजा मनुजिन्दो रज्जं कारेहि गोतम ।।६।। राजाऽहमस्मि सेला (ति भगवा) धम्मराजा अनुत्तरो। धम्मेन चक्कं वत्तेमि चक्कं अप्पतिवत्तियं ॥७॥ संबुद्धो पटिजानासि (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो। धम्मेन चक्कं वत्तेमि इति भाससि गोतम ॥८॥ को न सेनापति भोतो सावको सत्थुदन्वयो' । को ते इमं अनुवत्तेति धम्मचक्कं पवत्तितं ॥९॥ मया पवत्तितं चक्कं (सेला ति भगवा) धम्मचक्कं अनुत्तरं । सारिपुत्तो अनुवत्तेति अनुजातो तथागतं ॥१०॥ अभिनेय्यं अभिजातं भावेतब्बं च भावितं । पहातब्बं पहीनं मे तस्मा बुद्धोऽस्मि ब्राम्हण ॥११।। विनयस्सु मयि कंखं अधिमुच्चस्सु ब्राह्मण । दुल्लभं दस्सनं होति संबुद्धानं अभिण्हसो ॥१२॥ येसं वे दुल्लभो लोके पातुभावो अभिण्हसो। सोऽहं ब्राह्मण संबुद्धो सल्लकत्तो अनुत्तरो ।।१३।। ब्रह्मभूतो अतितुलो मारसेनप्पमद्दनो। सब्बामित्ते वसी कत्वा मोदामि अकूतोभयो ॥१४॥ इमं भोन्तो निसामेथ यथा भासति चक्खुमा । सल्लकत्तो महावीरो सीहोऽव नदति वने ॥१५॥ ब्रह्मभूतं अतितुलं मारसेनप्पमद्दनं । को दिस्वा नप्पसीदेय्य अपि कण्हाभिजातिको ॥१६॥ यो म इच्छति अन्वेतु यो वा निच्छति गच्छतु । इधाहं पब्बजिस्सामि वरपास्स सन्तिके ॥१७॥ एतं चे रुच्चति भोतो सम्मासंबुद्धसासनं । मयंऽपि पब्बजिस्साम वरपञ्चस्स सन्तिके ॥१८॥ ब्राह्मणा तिसता इमे याचन्ति पंजलीकता। ब्रह्मचरियं चरिस्साम भगवा तव सन्तिके ॥१९॥ स्वाक्खातं ब्रह्मचरियं (सेला ति भगवा) संदिट्टिकमकालिकं । यत्थ अमोघा पब्बज्जा अप्पमत्तस्स सिक्खतोऽति ॥२०॥
M. सत्थुअन्वयो. थे० गा०-सत्थुरन्वयो. २ M. पवत्तियं. "R.,C. वो.
R. मयी.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130