Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६२ ]
सुत्तनिपातो
[ ३७
अलत्थ खो सेलो ब्राह्मणो सपरिसो भगवतो सन्तिके पब्बज्ज अलत्थ उपसंपदं । अथ खो केणियो जटिलो तस्सा रत्तिया अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीय पटियादापेत्वा भगवतो कालं आरोचापेसि-कालो भो गोतम, निद्वितं भत्तंति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसंकमि। उपसंकमित्वा पञ्ञत्ते आसने निसीदि सद्धि भिक्खुसंघेन। अथ खो केणियो जटिलो बुद्धपमुखं भिक्खुसंघं पणीतेन खादनीयेन भोजनीयेन सहत्था संतप्पेसि संपवारेसि । अथ खो केणियो जटिलो भगवन्तं भुत्तावि ओनीतपत्तपाणि अतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि--
अग्गिहत्तमुखा यज्ञा सावित्ती छन्दसो मुखं । राजा मुखं मनुस्सानं नदीनं सागरो मुखं ॥२१॥ नक्खत्तानं मुखं चन्दो आदिच्चो तपतं मुखं । पुञ्ज आकंखमानानं संघो वे यजतं मुखंऽति ॥२२॥
अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठाय आसना पक्कामि। अथ खो आयस्मा सेलो सपरिसो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेब यस्सत्थाय कुलपुत्ता सम्मदेव अगारम्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्टेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसंपज्ज विहासि, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भज्ञासि । अञ्जतरो च खो पनायस्मा सेलो सपरिसो अरहतं अहोसि । अथ खो आयस्मा सेलो सपरिसो येन भगवा तेनुपसंकमि। उपसंकमित्वा एकसं चीवरं कत्वा येन भगवा तेन ऽञ्जलिं पणामेत्वा भगवन्तं गाथाहि अज्मभासि--
यं तं सरणमागम्म इतो अट्ठमि चक्खुम' । सत्तरत्तेन भगवा दन्तम्ह तव सासने ॥२३॥ तुवं बुद्धो तुवं सत्था तुवं माराभिभ मुनि । तुवं अनुसये छेत्वा तिण्णो तारेसिऽमं पजं ॥२४॥ उपधि ते समतिक्कन्ता आसवा ते पदालिता। सीहोऽसि अनुपादानो पहीनभयभेरवो ॥२५।। भिक्खवो तिसता इमे तिट्ठन्ति पञ्जलीकता । पादे वीर पसारेहि नागा वन्दन्तु सत्यनोऽति ।।२६।।
सेलसुत्तं निहितं ।
१R.C. चक्खुमा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130