Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 65
________________ ३।७ ] सेल-सुतं [ ५९ रप्पभेदानं इतिहासपंचमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अन्वयो तीणि माणवकसतानि मन्ते वाचेति । तेन खो पन समयेन केणियो जटिलो सेले ब्राह्मणे अभिप्पसन्नो होति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि परिवुतो जंघाविहारं अनुवंकममानो अनुविचरमानो येन केणियस्स जटिलस्स अस्समो तेनुसंकमि। अद्दसा खो सेलो ब्राह्मणो केणियस्समिये ' जटिले अप्पेकच्चे उद्धनानि खणन्ते -- पे० अप्पेकच्चे आसनानि पञ्चपेन्ते, केणियं पन जटिलं सामं येव मण्डलमालं पटियादेन्तं । दिस्वान केणियं जटिलं एतदवोच - किन्तु भोतो केणियस्स आवाहो वा भविस्सति, विवाहो वा भविस्सति महायज्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिंबिसारो निमन्तितो स्वातनाय सद्धि बलकायेनाति । न मे सेल आवाहो भविस्सति, नऽपि विवाहो भविस्सति, नऽपि राजा मागधो सेनियो बिंबिसारी निमन्तितो स्वातनाय सद्धि बलकायेन, अपि च खो मे महायञ्ञो पन्चपट्टितो अत्थि । समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि अड्ढतेळसेहि भिक्खुसतेहि आपण अनुप्पत्तो । तं खो पन भवन्तं गोमतं... पे०... बुद्धो भगवाऽति । सो मे निमन्तित स्वातनाय सद्धि भिक्खुसंघेनाति । बुद्धोऽति खो केणिय वदेसि । बुद्धोऽति भो सेल वदामि । बुद्धोऽति भो केणिय वदेसि। बुद्धोऽति भो सेल वदामीति । अथ खो सेलस्स ब्राह्मणस्स एतदहोसि — घोसोऽपि खो एसो दुल्लभो लोकस्मि यदिदं बुद्धोऽति । आगतानि खो पन अस्माकं मन्तेसु द्वत्तिसमहापुरिलक्खणानि येहि समन्नागतस्स महापुरिसस्स द्वेऽव गतियो भवन्ति अनञ्ञा । सचे अगारं अज्झावसति राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो । तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथीदं — चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरंगरूपा परसेनप्पमद्दना । सो इमं पठविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पनागारस्मा अनगारियं पब्बजति अरहं होति सम्मासंबुद्धो लोके विवत्तच्छद्दो । कहं पन भो केणिय एतरहि सो भवं गोतमो विहरति अरहं सम्मासंबुद्धोऽति । एवं वृत्ते केणियो जटिलो दक्खिणं बाहं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच — येन सा भो सेल नीलवनराजीति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धि येन भगवा तेनुपसंकमि । अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि – अप्पसद्दा भोन्तो आगच्छन्तु पदे पदं निक्खिपन्ता, दुरासदा हि ते भगवन्तो सीहाऽव एकचरा, यदा चाहं भो समणेन ' M. केणियस्य जटिलस्स अस्समे. * M. विवटच्छदो. Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130