Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 62
________________ ५६ ] सुत्तनिपातो छत्वा आसवानि आलयानि, विद्वा सो न उपेति गन्भसेय्यं । सब्बं तिविधं पनुज्ज पंक, कप्पं नेति तमाहु अरियोऽति ||२६|| यो इध चरणेमु पत्तिपत्ती, कुसली सब्बदा आजानाति धम्मं । " सब्वत्थ न सज्जति विमुत्तो पटिया यस्स न सन्ति चरणवा सो ॥२७॥ दुक्खवेपक्कं यदत्थि कम्मं उद्धं अधो च तिरियं चापि मज्झे । परिवज्जयित्वा परिवारी मायं मानमथोऽपि लोभकोषं । परियन्तमकासि नामरूपं तं परिब्बाजकमाहू पत्तिपत्तंऽति ||२८|| ४ अथ वो सभियो परिब्याजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो उडायसाना एकंस उत्तरासंगं करित्वा येन भगवा तेनज्जलि पणामेत्वा भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्यवि- यानि च तीणि वानि च सद्धि, समणप्पवादसितानि भूरिपण । सञ्ञक्खर सञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतं अगा ||२९|| अन्तसि पारसि दुक्खस्स, अरहाऽसि सम्मा संबुद्धो खीणासवं तं मञ्ञे । जुतिमा मुतिमा पहूतपणा, दुक्खस्सन्तकर अता रथ में || ३० ॥ यं मे कंखितमयासि विचिकिछु मं अतारेसि नमो ते। मुनि मोनपधेस पतिपत्त अखिल आदिच्चबन्धु सोरतोऽसि ॥ ३१॥ या मे कंखा पुरे आसि तं मे व्याकासि चक्खुमा । अद्धा मुनींसि संबुद्धो नत्थि नीवरणा तव ॥ ३२ ॥ उपायासा च ते सब्बे विद्धस्ता विनलीकता । सीतिभूतो दमप्णत्तो थितिमा सच्चनिक्कमो ॥ ३३॥ तस्स ते नागनागस्स महावीरस्स भासतो | सब्बे देवाऽनुमोदन्ति उभो नारदपब्बता ||३४|| नमो से पुरिसाजा नमो ते पुरिमुत्तम । सदेवकस्मि लोकस्मि नत्थि ते परिपुग्गलो ॥ ३५ ॥ R., C. अजानि. • B., M. परिब्बाजयित्वा. निस्सितानि. ६ M. C. विचिकिच्छा. पतिपतं. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३।६ * M. विमुत्तचितो. M. मानपथं विलोभकोधं. • M. पञ्चक्खर ०. • M. नास्ति C. दुक्खं. • M. G C. दुक्खरसन्तकर अतारेसि. M. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130