Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 60
________________ ५४ ] सुत्तनिपातो [ ३६ किं पत्तिनमाहु भिक्खुनं (इति सभियो), सोरतं केन कथं च दन्तमाहु । बुद्धोऽति कथं पवुच्चति, पुट्ठो मे भगवा ब्याकरोहि ||४|| पज्जेन कर्तन असना (सभियाति भगवा), परिनिब्बाणगतो वितिष्णकखो । विभवं च भवं च विप्पहाय, वुसितवा खीणपुनब्भवो स भिक्खु ॥ ५ ॥ सव्वत्थ उपेक्खको सतीमा, न सो हिंसति किंचि सब्बलोके । तिष्णो समणो अनाविलो, उस्सदा यस्स न सन्ति सोरतो सो ||६|| , यस्मिन्द्रियानि भावितानि, अज्झतं वहिदा च सव्वलोके । निब्बिज्ज इमं परं च लोकं कालं कंखति भावितो स दन्तो ||७|| कप्पानि विचेय्य केवलानि संसारं दुभयं चुतूपपातं । विगतरजमनंगणं विसुद्ध पत्तं जातिवलयं तमाहु बुद्धति ॥८॥ अथ खो सभयो परिब्बाजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं उत्तरि पह पुच्छि - किं पत्तिनमाहु ब्राह्मणं ( इति सभियो), समणं केन कथं च न्हात कोऽति । नागोऽति कथं पवुच्चति, पुट्ठो मे भगवा व्याकरोहि ||९|| बाहेत्वा सव्वपापानि (सभियाति भगवा), विमलोसा धुसमाहितो ठितत्ती । संसारमतिच्च केवली सो, असितो तादि पवुच्चते स ब्रह्मा ॥ १०॥ समितावि पहाय पुञ्ञपापं विरजो जत्वा इमं परं च लोकं । जातिमरणं उपातिवत्तो, समणो तादि पवुच्चते तथत्ता ॥ ११॥ , निहाय सम्बपापकानि, अज्जातं बहिद्धा च सम्बलोके । वेवमनुस्से कप्पियेसु कप्पं नेति तमाहु न्हात कोऽति ॥ १२ ॥ आगुं न करोति किंचि लोके, सब्बसंयोगे विसज्ज बन्धानानि । सब्बत्थ न सज्जति विमुत्तो, नागो तादि पवुच्चते तथत्ताति ॥१३॥ अथ खो सभियो परिब्बाजको... पे०... भगवन्तं उत्तरं पञ्हं पुच्छि - कं खेत्तजिनं वदन्ति बुद्धा ( इति सभियो), कुसलं केन कथं च पंडितोऽति । मुनि नाम कथं पवुच्चति, पुट्ठो मे भगवा व्याकरोहि ।।१४।। C. नहातको. ' R. सोरत. B. 'सूरतं' ति पि. C. स्यम्यते B. सो०. Shree Sudharmaswami Gyanbhandar-Umara, Surat C. निम्न्नहाय * P. निम्बिज्स. C. पवुच्चति. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130