Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 59
________________ ३।६ ] सभय-सुतं [ ५३ च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; यन्नू नाहं समणं गोतमं उपसंकमित्वा इमे पञ्हे पुच्छेय्यंऽति । अथ खो सभियस्स परिबाजकस्स एतदहोस - येऽपि खो ते भोन्तो समणब्राह्मणा जिण्णा बुद्धा महल्लका अद्धगता वयो अनुप्पत्ता थेरा रतञ चिरपब्बजिता संघिनो गणिनो गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता, बहुजनस्स, सेय्यथीदं- पूरणो कस्सपो...... पे०...... . निगण्ठो नातपुत्तो, तेऽपि मया पञ्हे पुट्ठा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पन्चयं च पातुकरोन्ति, अपि च ममेवेत्थ पटिपुच्छन्ति । किं पन मे समणो गोतमो इमे पञ्हे पुट्ठो व्याकरिस्सति । समणो हि गोतमो दहरो चेव जातिया नवो च पब्बज्जायाति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसिसमणो खो दहरोऽति न परिभोतब्बो | दहरोऽपि चे समणो होति, सो होति महिद्धिको महानुभावो, यन्नूनाहं समणं गोतमं उपसंकमित्वा इमे पञ् पुच्छेय्यति । अथ खो सभियो परिब्बाजको येन राजगहं तेन चारिकं पक्कामि । अनुपुब्बेन चारिकं चरमानो येन राजगहं वेळुवनं कलन्दकनिवापो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । इकमन्तं निसिन्नो खो सभियो परिब्बाजको भगवन्तं गाथाय अज्झभासि— कंखी वेचिकिच्छी आगमं ( इति सभियो । ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भगवाहि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोहि मे ॥१॥ दूरतो आगतोऽसि सभिया ( ति भगवा ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भवामि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोमि ते ॥ २॥ पुच्छ मम सभिय पञ्हं, यं किंचि मनसिऽच्छसि । तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि तेऽति ॥३॥ अथ खो अभियस्स परिब्बाजकस्स एतदहोसि — अच्छरियं वत भो, अब्भुतं वत भो, यावताऽहं असु समणब्राह्मणेसु ओकासमत्तंऽपि नालत्थं, तं मे इदं समणेन गोतमेन ओकासकम्मं कतंऽति अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं पञ्हं पुच्छि- M., R. पञ्हे मे पुट्ठो • R. हे ' M. भवं भवाहि. R. भवाहि मे. अनुपुब्बं. R. ते. M . तेसमन्तं करोमि ते. पुट्ठो अनुपुब्बं .....M. पञ्हे पुट्ठो अनुपुब्बं ......। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130