Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 57
________________ २४५ ] माघ-सुतं [ ५१ J ये वे न तण्हासु उपातिपन्ना, वितरेय्य ओघं अममा चरन्ति । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्पेक्खो यजेथ ॥९॥ येसं तण्हा नत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरं वा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १० ॥ ये कामे हित्वा अगहा चरन्ति सुसज्ञतत्ता तसरंऽव उज्जुं । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुनपेक्सो यजेथ ॥। ११॥ ये वीतरागा सुसमाहितिन्द्रिया चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुञ्जपेक्खो बजे ||१२|| समिताविनो वीतरागा अकोपा, येसं गति नत्थि इध विप्पहाय । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेच ॥ १३॥ जहेत्वा जातिमरणं असेसं, कथंकथं सब्बमुपातिवत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥१४॥ ये अत्तदीपा विचरन्ति लोके अकिंचना सम्बधि विप्पमुत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥ १५ ॥ ये हेत्थ जानन्ति यथातथा इदं, अयमन्तिमा नत्थि पुनब्भवोति । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुष्पेक्सो यजेथ ।। १६ ।। , यो वेदगू झानरतो सतीमा कालेन तम्हि हव्यं पवेच्छे, ४ अद्धा अमोघा मम पुच्छना अहु त्वं हेत्थ जानासि यथातथा इदं " सो वीतरागो पविनेय्य रति दिवं सततं अप्पमत्तो • R. ये इतः परं तु * M. सतिमा. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat " संमोधिपत्तो सरणं बहुतं । 1 यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १७॥ यो याचयोगो दानपति गहट्ठो (इति माघो माणवो), पुञ्ञथिको यजति पुञ्पेक्खो । ददं परेसं इध अन्नपानं, अक्साहि मे भगवा यज्ञसंपदं ।। १९।। यजस्सु यजमानो (माघा ति भगवा ), सब्बत्थ च विप्पसादेहि चित्तं । आरम्मर्ण यजमानस्स य एत्य पतिद्वाय जहाति दोसं ॥२०॥ 7 7 , P. यो. अक्खासि मे भगवा दविखणेय्ये | तथा हि ते विदितो एस धम्मो ॥। १८ ।। दो 1 सब्बा दिसा करते अप्पम मेतं चित्तं भावयं अप्पमाणं । ॥२१॥ * R. उज्जु. M. उ. • M. यो. C. एच. • M. स विनेय्य. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130