Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 54
________________ ४८ ] सुत्तनिपातो ये वीतरागा सुसमाहितिन्द्रिया , चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥११॥ असज्जमाना विचरन्ति लोके , सदा सता हित्वा ममायितानि । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥१२॥ यो कामे हित्वा अभिभुय्यचारी , यो वेदि जातिमरणस्स अन्तं । परिनिब्बुतो उदकरहदोऽव सीतो , तथागतो अरहति पूरळासं ॥१३॥ समो समेहि विसमेहि दूरे , तथागतो होति अनन्तपञो। अनूपलित्तो इध वा हुरं वा , तथागतो अरहति पूरळासं ॥१४॥ यम्हि न माया वसती न मानो, यो वीतलोभो अममो निरासो । पनुण्णकोधो अभिनिब्बुतत्तो , यो' ब्राह्मणो सोकमलं अहासि । तथागतो अहरति पूरळासं ॥१५॥ निवेसनं यो मनसो अहासि , परिग्गहा यस्स न सन्ति केचि । अनुपादियानो इध वा हुरं वा , तथागतो अरहति पूरळासं ।।१६।। समाहितो यो उदतारि ओघं , धम्मं चऽञासि परमाय दिट्ठिया। खीणासवो अन्तिमदेहधारी , तथागतो अरहति पूरळासं ॥१७॥ भवासवा यस्स वची खरा च , विधूपिता अत्थगता न सन्ति । स वेदगू सब्बधि विप्पमुत्तो , तथागतो अहरति पूरळासं ॥१८।। संगातिगो यस्स न सन्ति संगा , यो मानसत्तेसु अमानसत्तो । दुक्खं परिज्ञाय सुखेत्तवत्थु , तथागतो अरहति पूरळासं ॥१९॥ आसं अनिस्साय विवेकदस्सी , परवेदियं दिट्टि मुपातिवत्तो । आरम्मणा यस्स न सन्ति केचि , तथागतो अरहति पूरळासं ॥२०॥ परोवरा यस्स समेच्च धम्मा , विधूपिता अत्थगता न सन्ति । सन्तो उपादानखये विमुत्तो , तथागतो अहरति पूरळासं ॥२१॥ संयोजनं जातिखयन्तदस्सी , योऽपानुदि रागपथं असेसं । सुद्धो निद्दोसो विमलो अकाचो' , तथागतो अरहति पूरळासं ॥२२॥ यो अत्तनाऽत्तानं नानुपस्सति , समाहितो उज्जुगतो ठितत्तो । स वे अनेजो अखिलो अकंखो , तथागतो अहरति पूरळासं ॥२३।। मोहन्तरा यस्स न सन्ति केचि , सब्बेसु धम्मेसु च जाणदस्सी । सरीरं च अन्तिमं धारेति , पत्तो च सम्बोधिमनुत्तरं सिवं । एत्तावता यक्खस्स सुद्धि , तथागतो अरहति पूरळासं ।।२४।। १ R. सो. C. अकामो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130