Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 52
________________ ४६ ] सुत्तनिपातो [ ३४ इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्थासुभासितं उत्तममाहु सन्तो । धम्म भणे नाधम्मं तं दुतियं । पियं भणे नाप्पियं तं ततियं । सच्चं भणे नालिक तं चतुत्थंऽति ॥१॥ अथ खो आयस्मा वंगीसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच-पटिभाति मं सुगताति । पटिभातु तं वंगीसाति भगवा अवोच । अथ खो आयस्मा वंगीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि-- तमेव भासं भासेय्य यायत्तानं न तापये । परे च न विहिसेय्य सा वे वाचा सुभासिता ।।२।। पियवाचमेव भासेय्य या वाचा पटिनन्दिता । यं अनादाय पापानि परेसं भासते पियं ॥३॥ सच्चं वे अमता वाचा एस धम्मो सनन्तनो। सच्चे अत्थे च धम्मे च आहु सन्तो पतिट्ठिता ॥४॥ यं बुद्धो भासती' वाचं खेमं निब्बाणपत्तिया। दुक्खस्सन्ताकिरियाय सा वे वाचानमुत्तमाऽति ।।५।। सुभासितसुतं निहितं। ( ३०-सुन्दरिकभारद्वाज-सुत्तं ३।४ ) एवं मे सूतं । एक समयं भगवा कोसलेसु विहरति सुन्दरिकाय नदिया तीरे । तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो सुन्दरिकाय नदिया तीरे अग्गिं जहति, अग्गिहुत्तं परिचरति । अथ खो सुन्दरिक भारद्वाजो ब्राह्मणो अग्गि जुहित्वा अग्गिहुत्तं परिचरित्वा, उठायासना समन्ता चतुद्दिसा अनुविलोकेसि-को न खो इमं हव्यसेसं भुजेय्याति। अहसा खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं अविदूरे अञ्चतरस्मि रुक्खमूले ससीसं पारूपतं निसिन्नं, दिस्वान वामेन हत्थेन हव्यसेसं ३ गहेत्वा, दक्खिणेन हत्थेन कमण्डलुं गहेत्वा, येन भगवा तेनुपसंकमि । अथ खो भगवा सुन्दरिकभारद्वाजस्स ब्राह्मणस्स पदसद्देन सीसं विवरि । अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो, मुण्डो, अयं भवं, मुण्डको अयं भवंति, ततोऽव पुन १M. भासति. २B. पूरळाससुत्तं. M. हब्य०. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130