Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२१७ ]
ब्राह्मणधम्मिक-सुत्तं
[ ३१
सुखुमाला महाकाया वण्णवन्तो यसस्सिनो। ब्राह्मणा सेहि धम्मेहि किच्चाकिच्चेसु उस्सुका । याव लोके अवत्तिसु सुखमेधित्थऽयं पजा ॥१५।। तेसं आसि विपल्लासो दिस्वान अणुतो अणुं । राजिनो च वियाकारं नारियो समलंकता ॥१६।। रथे चाजज्ञसंयुत्ते सुकते चित्तसिब्बने । निवेसने निवेसे च विभत्ते भागसो मिते ॥१७॥ गोमण्डलपरिब्बूळहं नारीवरगणायुतं । उळारं मानुसं भोगं अभिज्झायिसु ब्राह्मणा ॥१८॥ ते तत्थ मन्ते गन्थेत्वा ओक्काकं तदुपागमुं। पहूतधनधोसि (यजस्सु बहु ते वित्तं) यजस्सु बहु ते धनं ॥१९॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। अस्समेधं पूरिसमेधं (सम्मापासं) वाजपेय्यं निरग्गळं । एते यागे यजित्वान ब्राह्मणानं अदा धनं ॥२०॥ गावो सयनं च वत्थं च नारियो' समलंकता। रथे चाजञसंयुत्ते सुकते चित्तसिब्बने ।।२१।। निवेसनानि रम्मानि सूविभत्तानि भागसो। नानाधञस्स पूरेत्वा ब्राह्मणानं अदा धनं ॥२२॥ ते च तत्थ धनं लद्धा सन्निधिं समरोचयुं । तेसं इच्छावतिण्णानं भिय्यो तण्हा पवड्थ । ते तत्थ मन्ते गन्थेत्वा ओक्काकं पुनमुपागमुं ॥२३॥ यथा आपो च पठवी हिरशं धनधानियं । एवं गावो मनुस्सानं परिक्खारो सो हि पाणिनं । यजस्सु बहु ते वित्तं यजस्सु बहु ते धनं ॥२४॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। नेकसतसहस्सियो' गावो अझे अघातयि ॥२५॥ न पादा न विसाणेन नास्सु हिंसन्ति केन चि । गावो एळकसमाना सोरता कुंभदूहना । ता विसाणे गहेत्वान राजा सत्थेन घातयि ॥२६।।
C. प्रनुपागम.
R.
१R. बाचपेय्यं. .R. नारियो च. नेका सतसहस्सियो; M. अनेकसतसहस्सियो.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130