Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 41
________________ वंगीस-सुतं निमित्तं परिवज्जेहि सुभं रागूपसंहितं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥७॥ अनिमित्तं च भावेहि मानानुसयमुज्जह | ततो मानाभिसमया उपसन्तो चरिस्ससीति ॥८॥ इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदतीति । राहुलसुत्तं निट्ठितं २।१२ ] ( २४ - वंगीस - सुत्तं २।१२ ) एवं मे सुतं । एक समयं भगवा आळवियं विहरति अग्गाळवे चेतिये । तेन खो पन समयेन आयस्मतो वंगीसस्स उपज्झायो निग्रोधकप्पो नाम थेरो अग्गाळवे चेतिये अचिरपरिनिब्बुतो होति । अथ खो आयस्मतो वंगीसस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि - परिनिब्बुतो नु खो मे उपज्झायो उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगीसो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवदेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो आयस्मा वंगीसो भगवन्तं एतदवोचइध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि -- परिनिब्बुतो न खो मे उपज्झायो, उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनऽञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि - पुच्छाम सत्थारं अनोमपञ्ञं दिट्ठे व धम्मे यो विचिकिच्छानं छेत्ता । अग्गाळवे कालमकासि भिक्खु, जातो यसस्सी अभिनिब्बुतत्तो ॥ १ ॥ निग्रोधकप्पो इति तस्स नामं तया कतं भगवा ब्राह्मणस्स । सो तं नमस्सं अचरि मुत्यपेक्खो, आरद्धविरियो दळहधम्मदस्सी || २ || तं सावकं सक्क मयंऽपि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु । समवट्ठिता नो सवणाय सोता, तुवं नो सत्था त्वं अनुत्तरोऽसि ॥ ३॥ छिन्देव नो विचिकिच्छं ब्रूहि मेऽतं, परिनिब्बुतं वेदय भूरिपञ्ञ । मज्झेऽव नो भास समन्तचक्खु, सक्कोऽव देवानं सहस्सनेत्तो ॥४॥ , १ ३४३ - ३५८ थे० गा० १२६३-१२७८. अचरी. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३५ M. छेत्वा. C. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130