Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 44
________________ ३८ ] सुत्तनिपातो [ २०१४ संसुद्धजिनो विवत्तच्छद्दो' , धम्मेसु वसी पारगू अनेजो। संखारनिरोधजाणकुसलो , सम्मा सो लोके परिब्बजेय्य ॥१४॥ अतीतेसु अनागतेसु चापि , कप्पातीतो अतिच्च सुद्धिपञो। सब्बायतनेहि विप्पमुत्तो, सम्मा सो लोके परिब्बजेय्य ।।१५।। अज्ञाय पदं समेच्च धम्म , विवटं दिस्वान पहानमासवानं । सब्बूपधीनं परिक्खयानो , सम्मा सो लोके परिब्बजेय्य ।।१६।। अद्धा हि भगवा तथैव एतं , यो सो एवं विहारि दन्तो भिक्खु । सब्बसंयोजनिये च वीतिवत्तो , सम्मा सो लोके परिब्बजेय्याति ॥१७।। सम्मापरिब्बाजनियसुत्तं३ निद्वितं (२६-धम्मिक-सुतं २।१४ ) एवं मे सुतं । एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो धम्मिको उपासको पंचहि उपासकसतेहि सद्धि येन भगवा तेनुपसंकमि उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो धम्मिको उपासको भगवन्तं गाथाय अज्झभासि-- पुच्छामि तं गोतम भूरिपञ्ञ , कथंकरो सावको साधु होति । यो वा अगारा अनगारमेति , अगारिनो वा पनुपासकासे ॥१॥ तुवं हि लोकस्स सदेवकस्स , गतिं पजानासि परायणं च । न चऽत्थि तुल्यो निपुणत्थदस्सी , तुवं हि बुद्धं पवरं वदन्ति ॥२॥ सब्बं तुवं जाणमवेच्च धम्मं , पकासेसि सत्ते अनुकंपमानो। विवत्तच्छद्दोऽसि समन्तचक्खु, विरोचसि विमलो सब्बलोके ।।३।। आगच्छि५ ते सन्तिके नागराजा, एरावणो नाम जिनोऽति सुत्वा । सोऽपि तया मन्तयित्वा अज्झगमा, साधूऽति सुत्वान पतीतरूपो ॥४।। राजाऽपि तं वेस्सवणो कुंवेरो, उपेति धम्म परिपुच्छमानो। तस्सापि त्वं पुच्छितो ब्रूसि धीर, सो चापि सुत्वान पतीतरूपो ॥५।। ये केचिऽमे तित्थिया वादसीला, आजीविका वा यदि वा निगण्ठा । पञ्चाय तं नातितरन्ति सब्बे, ठितो वजन्तं विय सीधगामि ॥६॥ ३ B. महासमयसुत्तंतिऽपि. M. विवटच्छदो. २R. परिक्खया. ४ M. विवटच्छदोऽसि. C. आगछि . Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130