Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
ब्राह्मणधम्मिक सुत्तं
विहेसं भावितत्तानं अविज्जाय पुरक्खतो ।
संकिलेसं न जानाति मग्गं निरयगामिनं ॥ ४ ॥ विनिपानं समापन्नो गब्भा गब्भं तमा तमं । स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छति ॥५॥ गूथकूपो यथा अस्स संपुणो गणवस्सिको । यो एवरूपो अस्स दुब्बिसोधो हि संगणो ॥६॥ यं एवरूपं जानाथ भिक्खवो गेहनिस्सितं । पापिच्छं पापसंकप्पं पापआचारगोचरं ॥७॥ सब्बे समग्गा हुत्वान अभिनिब्बिज्ज याथ * नं । कारण्डवं निद्धमथ कसम्बु अपकस्सथ # ॥८॥ ततो पलापे वाहेथ अस्समणे समणमानिने । निद्धमित्वान पापिच्छे पापआचारगोचरे ॥ ९ ॥ सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता ।
वतो समग्गा निपका दुक्खस्सन्तं करिस्सथाति ॥ १० ॥
धम्मचरियसुत्तं निट्ठितं ।
२७ ]
북
( १६ - ब्राह्मण धम्मिक सुत्तं २७ )
एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो संबहुला कोसलका ब्राह्मणमहासाला जिण्णा वुद्धा महल्लका अद्धगता वयो अनुप्पत्ता येन भगवा तनुपसंकमिंसु, उपसंकमित्वा भगवता सद्धि सम्मोदिसु सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसुं । एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं — संदिस्सन्ति नु खो भो गोतम एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणघम्मेऽति । न खो ब्राह्मणा सन्दिस्सन्ति एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मेऽति । साधु नो भवं गोतमो पोराणानं ब्राह्मणधम्मं भासतु, सचे भो गोतमस्स अगरूति । तेन हि ब्राह्मणा सुणाथ, साधुकं मानसिकरोथ, भासिस्सामीति । एवं भो खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं । भगवा एतदवोच—
' C., M. यो च. R. अभिनिब्बिज्जयाथ;
M. अंगणो. B. अभिनिब्बिज्जियाथ. B. धम्मचरियसुत्तं ति कपिलसुत्तं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
* M. अभिनिब्बज्जियाथ; M. अवकस्तथ.
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130