Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२।५ ]
सूचिलोम-सुत्तं
[ २७
असेवना च बालानं पण्डितानं च सेवना। पूजा च पूजनीयानं एतं मंगलमुत्तमं ॥२॥ पतिरूपदेसवासो च पुब्बे च कतपुञता। अत्तस्सम्मापणिधि च एतं मंगलमुत्तमं ॥३॥ बाहसच्चं च सिप्पं च विनयो च सूसिक्खितो । सुभासिता च या वाचा एतं मंगलमुत्तमं ॥४॥ मातापितु उपट्ठानं पुत्तदारस्स संगहो । अनाकुला च कम्मन्ता एतं मंगलमुत्तमं ॥५॥ दानं च धम्मचरिया च जातकानं च संगहो। अनवज्जानि कम्मानि एतं मंगलमुत्तमं ॥६॥ आरति विरति पापा मज्जपाना च संयभो । अप्पमादो च धम्मेसु एतं मंगलमुत्तमं ।।७।। गारवो च निवातो च सन्तुट्टि' च कतञ्जता। कालेन धम्मसवणं एतं मंगलमुत्तमं ॥८॥ खन्ति च सोवचस्सता समणानं च दस्सनं । कालेन धम्मसाकच्छा एतं मंगलमुत्तमं ॥९॥ तपो च ब्रह्मचरियं च अरियसच्चान दस्सनं । निब्बाणसच्छिकिरिया च एतं मंगलमुत्तमं ॥१०॥ फुटुस्स लोकधम्मेहि चित्तं यस्स न कम्पति । असोकं विरजं खेमं एतं मंगलमुत्तमं ॥१॥ एतादिसानि कत्वान सब्बत्थमपराजिता । सब्बत्थ सोत्थिं गच्छन्ति तं तेसं मंगलमुत्तमंऽति ॥१२॥
महामंगलसुत्तं निद्वितं।
( १७–सचिलोम-सुत्तं २।५ ) एवं मे सुतं । एकं समयं भगवा गयायं विहरति टंकितमञ्चे सचिलोमस्स यक्खस्स भवने। तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति। अथ खो खरो च यक्खो सूचिलोमं यक्खं एतदवोच
• R. संतुट्ठो. २R. खन्ती. ३C., R. ब्रह्मचरिया.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130