Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 38
________________ सुत्तनिपातो ततो च देवा पितरो इन्दो असुररक्खसा । अधम्मो इति पक्कन्यं सत्यं निपती गवे ||२७|| ३२ ] तयो रोगा पुरे आसुं इच्छा अनसनं जरा । पसूनं च समारंभा अट्ठानवृतिमागम् ॥ २८ ॥ एसो अधम्मो दण्डानं ओक्कन्तो पुराणो अहु । असिकायो हञ्जन्ति धम्मा धंसेन्ति याजका ॥२९॥ एवमेसो अनुधम्मो पोराणो विञ्ञ गरहितो । यत्थ एदिसकं पस्सति याजकं गरहती जनो ॥३०॥ एवं धम्मे वियापन्ने विभिन्ना सुद्दवेस्सिका । पुथु विभिन्ना खत्तिया पति भरिया अवमञ्ञथ ॥३१॥ खत्तिया ब्रह्मबन्धू च ये च गोत्तरक्खिता । जातिवादं निरंकत्वा कामानं वसमागमुंऽति ॥ ३२ ॥ एवं वृत्ते ते ब्राह्मणमहासाला भगवन्तं एतदबोचुं— अभिवन्तं भो गोतम ... पे० ... धम्मो पकासितो, एते मयं भवन्तं गोतमं सरणं गच्छाम, धम्मं च भिक्खुसंघ च उपासके नो भव गोतमो पारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति । ब्राह्मणधम्मिक सुत्तं निट्ठितं । २०- नावा - सुत्तं २८ ) यस्मा हि धम्मं पुरिसो विजञ्ज, इन्दंऽव नं देवता पूजयेय्य । सो पूजितो तस्मि पसन्नचित्तो बहुस्सुतो पातुकरोति धम्मं ॥ १॥ धम्मानुधम्मं पटिपज्जमानो । , होति, यो तादिसं भजति अप्पमत्तो ॥ २ ॥ तदट्ठि कत्वान निसम्म धीरो विज्ञ विभावी निपुणो च 2 खुद्दे च वालं उपसेवमानो अनागतत्वं च उसूयर्क च इधेव धम्मं अविभावयित्वा अवितिण्णकंखो मरणं उपेति || ३ || " " यथा नरो आपने ओतरित्वा महोदिकं सलिलं सीपसोतं । , सो वम्हमानो अनुसोतगामी, किं सो परे सक्खति तारयेतुं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat तथैव धम्मं अविभावयित्वा बहुस्सुतानं अनिसामयत्यं । सयं अजानं अवितिण्णकंखो, किं सो परे सक्खति निज्झपेतुं ॥५॥ [ २८ 3 www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130