Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 36
________________ ३०] सुत्तनिपातो [२१७ इसयो पुब्बका आसु सातत्ता तपस्सिनो। पञ्चकामगुणे हित्वा अत्तदत्थमचारिसुं ॥१॥ न पसू ब्राह्मणानासुं न हिरझं न धानियं । सज्झायधनधासुं ब्रह्म निधिमपालयं ॥२॥ यं नेसं भतकं आसि द्वारभत्तं उपट्टितं । सद्धापकतमेसानं दातवे तदमञ्जिसु ॥३॥ नानारत्तेहि वत्थेहि सयने हावसथेहि च । फीता जनपदा रट्टा ते नमस्सिसु ब्राह्मणे ॥४॥ अवज्झा ब्राह्मणा आसु अजेय्या धम्मरक्खिता । न ते कोचि निवारेसि कुलद्वारेसु सब्बसो ॥५॥ अट्ठचत्तारीसं २ वस्सानि (कोमार) ब्रह्मचरियं चरिंसु ते । विज्जाचरणपरियेदि अचरुं ब्राह्मणा पुरे ॥६॥ न ब्राह्मणा अञमगमु नऽपि भरियं किणिसु ते । संपियेनेव संवासं संगन्त्वा समरोचयं ॥७।। अञत्र तम्हा समया उतुबेमरणि पति । अन्तरा मेथुनं धम्मं नास्सु गच्छन्ति ब्राह्मणा ।।८।। ब्रह्मचरियं च सीलं च अज्जवं मद्दवं तपं । सोरच्चं अविहिसं च खन्ति चापि अवणयं ।।९।। यो नेसं परमो आसि ब्रह्मा दळ्हपरक्कमो। स वापि' मेथुनं धम्म सुपिनन्तेन नागमा ।।१०।। तस्सवत्तमनुसिक्खन्ता इधेके विजातिका । ब्रह्मचरियं च सीलं च खन्ति चापि अवण्णयुं ॥११॥ तण्डुलं सयनं वत्थं सप्पितेलं च याचिय। धम्मेन समुदानेत्वा ततो यज्ञमकप्पयं । उपद्वितस्मि यास्मि नास्सु गावो हनिंसु ते ॥१२॥ यथा माता पिता भाता अशे वाऽपि च जातका । गावो नो परमा मित्ता यासु जायन्ति ओसधा ॥१३॥ अन्नदा बलदा चेता वण्णदा सुखदा तथा । एतमत्थवसं ञत्वा नास्सु गावो हनिसु ते ॥१४॥ ' M. अत्तदत्थमचारयु. सी०-अत्तदत्थमकारिसु. M. अट्टचत्ताळीस वस्सानि. M. सोरज्ज. C. स चापि. 'M., B. समोधानत्वा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130