Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२८]
सुत्तनिपातो
[ २६
एसो समणोऽति । नेसो समणो, समणको एसो; याव जानामि यदि वा सो समणो, यदि वा समणकोऽति । अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो कायं उपनामेसि । अथ खो भगवा कार्य अपनामेसि । अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच -- भायसि मं समणाति । न ख्वाहं तं आसो भायामि, अपि च ते संफस्सो पापकोऽति । पञ्हं तं समण पुच्छिसामि, सच मे न व्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हृदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगंगाय खिपिस्सामीति । न ख्वातं आवुसो पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिय पिजाय सदेवमनुस्साय यो मे चित्तं वा सिपेरम, हृदयं वा फालेय्य पादेसु वा गत्वा पारगंगाय खिपेय्य अपि च एवं आवसो पुच्छ यदाकखसीति । अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्यभासि-
रागो च दोसो च कुतो निदाना । अरती रती लोमहंसो कुतोजा । कुतो समुट्ठाय मनोवितक्का । कुमारका धंक' मिवोस्सजन्ति ॥ १ ॥ रागो व दोसो च इतो निदाना अरती रती लोमहंसो इतोजा । इतो समुट्ठाय मनोवितक्का । कुमारका धंकमिवोस्सजन्ति ||२|| स्नेहजा अत्तसंभूता निग्रोधस्सेव सन्धजा ।
पृथु विसत्ता कामेसु मालवा वितता वने ॥ ३ ॥
ये नं पजानन्ति यतो निदानं । ते नं विनोदेन्ति सुणोहि यक्ख । ते दुत्तरं ओषमिमं तरन्ति अतिण्णपुब्वं अपुनभवायाति ॥४॥ सूचिलोमसुतं निट्ठितं ।
(१८ - धम्मचरिय सुतं २६ )
धम्मचरियं ब्रह्मचरियं एतदाहु वसुत्तमं । पब्बजितोऽपि चे होति अगारस्मानगारिय* ॥१॥ सो चे मुखरजातिको विसाभिरतो मगो । जीवितं तस्स पापियो रजं वड्ढेति अत्तनो ॥२॥ कलहाभिरतो भिक्खु मोहधम्मेन आवटो । अक्लातंऽपि न जानाति धम्मं बुद्धेन देसितं ॥ ३॥
' R. वक. M. अगारानगारियं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
M. आबुतो.
www.umaragyanbhandar.com

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130