________________
१।७ ]
वसल-सुत्तं
एकजं वा द्विजं वाऽपि योग्य पाणं विहिंसति । यस्स पाणे दया मत्थि तं जना बसलो इति ॥२॥ यो हन्ति परिरुन्धति गामानि निगमानि च । निग्गाहको समञ्जातो तं जञा वसलो इति ॥ ३ ॥ गामे वा यदि वा रजे यं परेसं ममायितं । थेय्या अदिनं आदियति तं जना बसलो इति ॥४॥ यो हवे इणमादाय चुज्जमानो पलायति ।
न हि ते इणमत्थीति तं जञा वसलो इति ॥ ५ ॥ यो वे किञ्चिक्खकम्यता पन्थस्मि वजतं जनं । हन्त्वा किञ्चिक्लमादेति तं जना बसलो इति ॥ ६ ॥ यो अत्तहेतु परहेतु धनहेतु च यो नरो । सक्खिपुट्टो मुसा ब्रूति तं जन्ना वसलो इति ॥७॥ यो ञातीनं सखानं वा दारेसु पटिदिस्सति । सहसा संपिवेन वा तं जना बसलो इति ॥८॥ यो मातरं वा पितरं वा जिष्णकं गतयोवनं । पहूँ सन्तो न भरति तं जन्ना वसलो इति ॥ ९ ॥ यो मातरं वा पितरं वा भातरं भगिनि ससुं । हन्ति रोसेति वाचाय तं जञा वसलो इति ॥ १० ॥ यो अत्यं पुच्छितो सन्तो अनत्यमनुसासति । पटिच्छन्नेन मन्तेति तं जञ्ञा वसलो इति ॥ ११ ॥ यो कत्वा पापकं कम्मं मा मं नाऽति इच्छति । यो पटिच्छन्नकम्मन्तो तं जञा वसलो इति ।। १२ ।। यो वे परकुलं गन्त्वा भुत्वान सुचिभोजनं । आगतं न पटिपूजेति तं जना बसलो इति ॥ १३ ॥ यो ब्राह्मणं वा समणं वा अञ्ञं वाऽपि वनिब्बकं । मुसावादेन वञ्चेति तं जना बसलो इति ।। १४ ।। यो ब्राह्मणं वा समणं वा भत्तकाले उपट्टिते ।
रोसेति वाचा न च देति तं जञा वसलो इति ॥ १५ ॥ असतं' योऽध पति मोहेन पलिगुण्ठितो । किञ्चितं निजिगिंसानो तं जना बसलो इति ॥ १६॥
२
१ B. असतं. ★ M. पळिगुण्ठितो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १३
www.umaragyanbhandar.com