________________
हेमवत- सुतं
( ८- मेत्त - सुत्तं ११८ )
करणीयमत्थकुसलेन यं तं सन्तं पदं अभिसमेच्च । सक्को उजू च सूजू च सुवचो चस्स मुदु अनतिमानी || १ || सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति । सन्तिन्द्रियो च निपको च अप्पगब्भो कुलेसु अननुगिद्ध || २ || न च खुद्दं समाचरे किञ्चि येन विञ्च परे उपवदेय्युं । सुखिनो वा खेमिनो होन्तु सब्बे सत्ता भवन्तु सुखितत्ता ॥३॥ ये केचि पाणभूतत्थि तसा वा थावरा वा अनवसेसा । दीघा वा ये महन्ता वा मज्झिमा रस्काऽणुकथूला ||४|| दिट्ठा वा येव' अद्दिट्ठा ये च दूरे वसन्ति अविदूरे । भूता वा संभवेसी वा सब्बे सत्ता भवन्ति सुखितत्ता ॥५॥ न परो परं निकुब्बेथ नातिमञ्थ कत्थचि नं कञ्चि ब्यारोसना पटिघसञ नाञ्ञमञ्चस्स दुक्खमिच्छेय्य ॥ ६ ॥ माता यथा नियं पुत्तं आयुसा एकपुत्तमनुरक्खे । एवंऽपि सब्बभूतेषु मानसं भावये अपरिमाणं ॥ ७॥ मेत्तं च सब्बलोकस्मि मानसं भावये अपरिमाणं । उद्धं अधो च तिरियं च असंबाधं अवेरं असपत्तं ॥८॥ तिट्ठ चरं निसिनो वा सयानो वा यावतस्स विगतमिद्धो । एतं सति अधिट्ठेय्य ब्रह्ममेतं विहारं इधमाहु ||९|| दिट्ठि च अनुपगम्म सीलवा दस्सनेन संपन्नो ।
कामेसु विनेय्य गेधं न हि जातु गब्भसेय्यं पुनरेतीति ॥ १० ॥ मत्तत्तं निट्ठितं ।
१९ ]
[ १५
( ६ - हेमवत - सुतं १६ )
अज्ज पण्णरसो उपोसथो ( इति सातागिरो यक्खो ) दिव्या रत्ति उपट्टिता । अनोमनामं सत्थारं हन्द पस्साम गोतमं ॥ १ ॥
कच्चि मनो सुपणिहितो ( इति हेमवतो यक्खो ) सब्बभूतेसु तादिनो । कच्चि इट्ठ अनिट्ठ े च संकप्पस्स वसीकता ॥२॥
' M. ये च अदिट्ठा.
★ N., M. विनय.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com